Tṛtīyaṃ yogasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयं योगस्थानम्

tṛtīyaṃ yogasthānam

evaṃ kṛte pudgalavyavasthāne, ālambanavyavasthāne, yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena (ṇa)| tatprathamakarmikena(ṇa) yogajña, ācāryo vā, upādhyāyo vā, puruṣo, gurusthānīyo vā, caturṣu sthāneṣu smṛtimupasthāpya upasaṃkramitavyaḥ| abhijñābhiprāyeṇa, nopālambhacittatayā, sagauraveṇa, na samānastambhatayā| kiṃkuśalagaveṣiṇā| nātmodbhāvanārthaṃ| ātmānaṃ parāṃśca kuśalamūlena yojayiṣyāmīti| na lābhasatkārārthamevaṃ ca punarupasaṃkramya kālenāvakāśaṃ kṛtvā, ekāṃsamuttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, nīcataramevāsane niṣadya, sapratīśena yoga āyācitavyaḥ| ahamasmiṃ (smi) yogenārthī, yogaṃ ādikṣvānukampāmupādāya|

ityevañca punarāyācitena yoginā yogajñena sa ādikarmikaḥ, tatprathamakarmikaḥ yogamanasikāre prayoktu kāmaḥ| ślakṣṇaślakṣṇairvvacanapathai rudvejayitavyaḥ| saṃpraharṣayitavyaḥ| prahāṇe cānuśaṃso varṇṇayitavyaḥ| sādhu, sādhu, durmukha, yastvāṃ (stvaṃ)pramādāpagatāyāṃ prajāyāṃ, viṣayanimnāyāṃ, viṣayādhyavasitāyāṃ apramādāya prayoktukāmaḥ| apāyadhārakapraviṣṭāyāmapāyadhārakānnirgantukāmaḥ| rāgadveṣamohavigatabandhanāyāṃ bandhanāni kṣeptukāmaḥ| saṃsāramahādāvīdugamārgapraviṣṭānāṃ(yāṃ) nistarttukāmaḥ| kleśakuśalamūlamahādurbhikṣaprāptāyāṃ kuśalamūlasubhikṣamanuprāptukāmaḥ| kleśataskaramahābhayānugatāyāṃ| nirvvāṇaṃ kṣemamanuprāptukāmaḥ| kleśamahāvyādhigrastāyāṃ paramamāno nirvvāṇamanuprāptukāmaḥ| caturotmā(ghā)nusrotopahatāyāmoghānutarttukāmaḥ| mahāvidyānukārapraviṣṭāyāṃ mahājñānālokamanuprāptukāmaḥ| anya(tra)tvamāyuṣmannevaṃ prayujyamānaḥ| samohaṃ ca rāṣṭrapiṃḍaṃ paribhokṣyate| śāsturvacanakaro bhaviṣyasi| anirākṛtadhyāyī, vipaśyanayā samanvāgataḥ| bṛṃhayitā śūnyāgārāṇāṃ svakāyayogamanuyuktaḥ| avigarhito vijñaiḥ| sabrahmacāribhistulyahitāya pratipannaḥ| parahitāya, bahujanahitāya, lokānukampāyai, arthāya, hitāya, sukhāya devamanuṣyāṇāmityevaṃbhāgīyaiḥ ślakṣṇairvacanapathaiḥ| saṃharṣayitvā (saṃharṣya) prahāṇe cānuśaṃsaṃ darśayitvā, caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ| kaści(cci)dāyuṣmānekāntena buddhaśaraṇaṃ gato, dharmaṃ, saṃghaṃ, no cetobahirdhānyaṃ śāstāraṃ vā, dakṣiṇīyamvā saṃjānāti, kaccitte ādipariśodhitādbrahmacaryasya bhāvanāyai śīlaṃ ca te saviśuddhaṃ, dṛṣṭiśca ṛjvī kaccitte āryasatyānāmuddeśavibhaṃgamāramya dharmaḥ śrutaścodgṛhītaśca| alpo vā, prabhūto vā, kaccitte nirvāṇā dhimuktaṃ cittaṃ| nirvāṇābhiprāyaśca pravrajitaḥ|

sacetpṛṣṭa omiti prajānāti| tata uttari caturṣu sthāneṣu caturbhiḥ kāraṇaiḥ samanveṣitavyaḥ| praṇidhānataḥ samanveṣitavyaḥ| gotrata, indriyataḥ| caritataśca samanveṣitavyaḥ kathayā, ceṣṭayā, cetaḥ paryāyasthānena paryeṣitavyaḥ|

tatra kathaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ| evaṃ paripraṣṭavyaḥ| kutrāyuṣmān kṛtapraṇidhāna iti| śrāvakayāne, pratyekabuddhayāne mahāyāne[|] sa yatra yatra kṛtapraṇidhāno bhaviṣyati| ta cai(trai)vātmānaṃ vyākariṣyati| evaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ|

kathaṃ pṛcchayā gotramindriyaṃ caritaṃ ca [|] samanveṣitavyaṃ| sa evaṃ paripraṣṭavyaḥ| āyuṣmānātmano gotramvā, indriyamvā, caritaṃ vā [|] kiṃ gotrohaṃ| kīdṛśāni me indriyāṇi mṛdūni, madhyāni, tīkṣṇāni, kiṃ rāgacaritaḥ| atha dveṣacaritaḥ| evaṃ tāvad vitarkavicārita (vicāracarita) iti| sa cetsa prājño bhavati| pū(pau)rvvāparyeṇa cāmuno gotramindriyaṃ, caritañcopalakṣitaṃ bhavati| nimittīkṛtaṃ[|] tañcai(ccaiva)va vyākaroti| sa cetpunaryukto bhavati| na cānena paurvāparyeṇa yāvannimittīkṛtaṃ bhavati| tataścaritaṃ copalakṣitaṃ bhavati| sa pṛṣṭo na vyākaroti| tasya tata uttarakālaṃ kathayā tāvattrīṇi samanveṣitavyāni| tasya purastācchrāvakayānapratisaṃyuktā kathā karaṇīyā| citrairgamakaidhurairvacanapathaiḥsa tasyāṃ kathāyāṃ kathyamānāyāṃ sa cecchrāvakagotro bhavatyatyarthaṃ tayā kathayā prīyate| hṛṣyate, ānandījātaḥ, saumanasyajāto bhavati| (na)prasīdati nādhi (adhi)mucyate| mahāyānapratisaṃyuktāyāmvā punaḥ kathāyāṃ kathyamānāyāṃ yo mahāyānagotraḥ sotyarthaṃ prīyate| hṛṣyate| yāvatprasīdatyadhimucyate| śrāvakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati| sotyarthañca prīyate| dharmasya cārthasya copalakṣaṇāya| udgrahṇāya, prativedhāya ca| madhyendriyo na, tīkṣṇendriyastu| āśu dharma copalakṣayatyudgṛhṇāti| pratividhyati gambhīrāyāmapi kathāyāṃ kathyamānāyāṃ| sa cetpunārāgacarito bhavati| sa prasadanīyāyāṃ kathāyāṃ kathyamānāyā matyarthaṃ prasīdati ramate| kā (yā)va ta(d)dhyānaṃ praviśati| cāptā ca magru (aśru?) prapātaṃ ca snigdhasantānatāṃ, mṛducittatāṃ, dravacittatāṃ copadarśayati| saced dveṣacarito bhavati| nirvvedhikāyāṃ kathāyāṃ kathyamānāyāṃ nirvvāṇapratisaṃyuktāyāṃ nirāmiṣamu[t]trasya saṃtrāsamāpadyate| yathā mṛdvindriyasyoktaṃ tathātrāpi veditavyam| sa cetsa dharmānucarito bhavati| jānātyarthaṃ śuśrūṣate| na śrotramavadadhāti| na tathā prajñācittamupasthāpayati| āvarjito'pi na tathā sānukāramanuprayacchati| sa cetpunarvicarito (rvicārānucarito) bhavati| tasya svavahitasyāpi cittaṃ vikṣipyate| durgṛhītagrāhī bhavati| na dṛḍhaṃ gṛhṇāti| na sthiraṃ, udgṛhītañca nāśayati| na puna[ḥ] kaya (tha)yā paripṛcchana kaśca bhavati| evaṃ kathayā| gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ| kathaṃ ceṣṭayā [|] yāni pūrvoktāni liṃgāni| śrāvakagotrasya, rāgacaritānāṃ ca pudgalānāṃ tāni ceṣṭetyucyate| tayā ca ceṣṭayā yathāyogaṃ gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ|

tatra kathaṃ cetaḥparyāyajñānena gotrendriyacaritāni samanveṣitavyāni| yathāpi sa yogī yogajño lābhī bhavati cetaḥ paryāyajñānasya[|] sa tena paracittajñānena gotramindriyaṃ, caritaṃ ca yathābhūtaṃ prajānāti| etāni catvāri sthānānyebhiścaturbhiḥ kāraṇaissamanveṣya pañcasu sthāneṣu vinayate| tadyathā samādhisaṃbhārarakṣopacaye, prāvivekye, cittaikāgratāyāḥ(yāṃ), āvaraṇaviśuddhau, manaskārabhāvanāyāṃ ca| tatra samādhisaṃbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati| tatra cāpramādavihārī bhavatyapapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya, śīlaskandhasya śikśāpadapratipattyā vīryaṃ na sransa (sraṃsa) yati| evamayamavigatācchīlapratisamvarācchi kṣāmārgānna parihīyate| anadhigataṃ ca śikṣāmārgamadhigacchati| yathā śīlasamvara evamindriyasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṃ jāgarikānuyogaḥ, saṃprajānadvihāritā, evaṃ yāvacchramaṇālaṃkāra iti| yasya yasya saṃbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati| sa taṃ vā rakṣatyuttari (raṃ) ca pravibhāgasya pāripūraye| yathoktādbhūrādhikakasamudācārāya [c]chandajāto viherayu (ret) mu(mū)kajāta ārubdhavīryaścāyamucyate samādhisaṃbhārarakṣopacayaḥ| sa evaṃ hānabhāgīyāṃśca dharmān virajyati, śeṣabhāgīyāṃśca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati|

prāvivekyaṃ katamat| yā sthānasampadīryāpathasampat| tatra sthānasampattadyathā| araṇyamvā, vṛkṣamūlamvā, śūnyāgāramvā-tatra parvvatakandaraṃ vā, giriguhā vā, palālapuṃjāni vā śūnyāgāramityucyate| tatra vanaprasthaṃ vṛkṣamūlamityucyate| tatrābhyavakāśaṃ, śmaśānaṃ, prāntaśca śayanāsanamaraṇyamityucyate| tadidamabhisamasya sthānaṃ veditavyaṃ| yadutāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni| sthānasampatpunaḥ pañcavidhā| iha sthānamādita evābhirūpaṃ bhavati| darśanīyaṃ prāsādikamārāmasampannaṃ, vanasampannaṃ, puṣkariṇīsampannaṃ, śubhaṃ, ramaṇīyaṃ, notkūlanikūlaṃ, na sthāṇukaṇṭakadhānaṃ| na bahupāṣāṇaśarkarakapālaṃ| yatrāsya dṛṣṭavā cittamabhiprasīdati| vāsāya, prahāṇāya, prayogāya| hṛṣṭacittaḥ| pramuditacittaḥ| prahāṇaṃ pradadhāti iyaṃ prathamā sthānasampat| punarayaṃ (ridaṃ) na divā alpavilokaṃ bhavati| rātrāvalpaśabdavanyanirghoṣamalpadaṃśamaśakavātātapasarīsṛpasaṃsparśamiyaṃdvitīyā sthānasampat| yatpunaraparaṃ siṃhavyāghra-dvīpi-taskaraparacakramanuṣyāmanuṣyabhayabhairavāpagataṃbhavati| yatra viśvasto niḥśaṃkitamānasaḥ| sukhaṃ sparśaṃ viharati| itīyaṃ tṛtīyā sthānasampat| punaraparaṃ ye te ānulomikā jīvitapariṣkārāścī varādayaḥ| te [a] trālpakṛcchreṇa sampadyante| yenāyaṃ piṇḍakena na klāmyati| yatrāsamvidhāna iyaṃ caturthī sthānasampat| punarapatraṃ(raṃ) kalyāṇamitraparigṛhītaṃ bhavati| tadrūpā atra vijñāḥ sabrahmacāriṇaḥ prativasanti| yesyākṛtāni nottānīkurvvanti| gaṃbhīraṃ cārthapadaṃ prajñayā pratividhya suṣṭhu ca prakāśayanti| jñānadarśanasya viśuddhaye| iyaṃ pañcamī sthānasampat|

tatra katamā īryāpathasampat| divā caṃkrameṇa vātināmayati| niṣadya yāvatā evaṃ rātryāḥ prathamaṃ yāmaṃ, madhyame na (ca)yāme dakṣiṇena pārśvena (ṇa) śayyāṃ kalpayati| paścime ca yāme laghulaghvevottiṣṭhate| caṃkramaniṣadyayā vātināmayati| tasminnidaṃ sampanne śayanāsane, tathā buddhānujñāte mañce vā, pīṭhe vā, tṛṇe vā, saṃstaraṇe vā niṣīdati| paryaṅkamābhujya tu| kena kāraṇena pañca kāraṇāni samanupaśyan saṃpiṇḍitena kāyena praśrabdhirutpadyate| praśrabdhyutpattaye anukūloyamīryā patha iti| tathā cārikā [kā]laṃ niṣadyayāśakto vyatināmayituṃ| nā cāsyāneneryāpathena kāyakleśo bhavati| tathā asādhāraṇoyamīryāpathonyatīrthikaiḥ| parapravādibhiḥ| tathā pare aneneryāpathena niṣaṇṇaṃ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca buddhaśrāvakaiścāyaṃ īryāpatho niṣevitaścānujñātaśca [|] imāni paṃcakāraṇāni| saṃpaśyati niṣīdati| paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya|

tatra katamā kāyasaṃjñatā| kāyasya spaṣṭocchritapraṇihitatā| cittena na niḥśocyena kuhanāpagatenārjavena| tatra ṛjunā kāyena pragṛhītena styānamiddhaṃ cittaṃ na paryādāya tiṣṭhati| niṣkuhakena citte bahirdhā vikṣepo na paryādāya tiṣṭhati| pratimukhāṃ (khīṃ) smṛtimupasthāpya|

tatra katamā pratimukhā(khī) smṛtiḥ| yāmupasthāpayati yoniśo manasikārasaṃprayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate| sarvakṛṣṇapakṣapramukhatayā, prativilomatayā| api ca samādhinimittālambanā pratibhālambanā smṛtiḥ pratimukhe (khī) tyucyate| sarvvasamāhitabhūmikālambanapramukhatayā iyamucyate īryāpathasampat|

vyapakarṣaḥ katamaḥ| āha| dvividhaḥ kāyavyapakarṣaḥ| cittavyapakarṣaśca| tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdhamavihāritā|| tatra cittavyapakarṣaḥ yaḥ kliṣṭamavyākṛtaṃ ca manaskāraṃ ca varjayitvā| samāhitabhūmikaṃ vā samādhisaṃbhāraprāyogikaṃ vā manaskāraṃ bhāvayati| kuśalamarthopasaṃhitamayamucyate cittavyapakarṣaḥ| tatra sthānasampat yā ceyamīryāpathasampat| yaścāyaṃ kāyavyakarṣaḥ| yaśca cittavyapakarṣaḥ (yaścittavyapakarṣas)tadekatyamabhisaṃkṣipya prāvivekyamityucyate|

tatraikāgratā katamā| āha| punaḥ punaḥ smṛtisabhāgālambanā pravāhānavadyaratiyuktā| cittasantatiryā sā samādhirityucyate| kuśalacittaikāgratāpi [|] kiṃ punaḥ punaranusmarati| āha| ye dharmā udgṛhītā [ḥ]śrutā, yā cāvavādānuśāsanī pratilabdhā bhavati| gurubhyastāmadhipatiṃ kṛtvā samāhitabhūmikanimittaṃ saṃmukhīkṛtya tadālambanāṃ pravāhayuktāṃ smṛti manuvarttayati| upanibadhnāti| tatra katamatsabhāgālambanaṃ| yatkiṃcitsamāhitabhūmikamālambanamanekavidhaṃ| bahunānāprakāraṃ| yenālambane cittaṃ paraṃ samāhitamidamucyate| sabhāgamālambanaṃ [|] kasyaitat| sabhāgaṃ [|] āha| kṣayasya vastunaḥ pratirūpakametattasmātsabhāgamityucyate| yā punarabhikṣayākārānichidrā (niśchidrā) nirantarā smṛtiḥ pravartate| tenālambanena satataṃ ca satkṛtya ceyaṃ pravāhayuktatā| yatpunastasminnevālambane abhiratasyāsaṃkliṣṭavihāritā| vāhimārgatā smṛtiriyamavadyaratiyuktatā| tenāha punaḥ punaraparānusmṛtisabhāgālambanapravāhānavadyaratiyuktā citta santatiḥ| samādhiriti sā khalveṣā ekāgratā śamathapakṣyā vipaśyanāpakṣyā ca| tatra yā navākārāyāṃ cittasaṃtathau (sthitau) vā [sā] śamathapakṣyā, yā punaścaturvidhe prajñādhāre sā vipaśyanāpakṣyā|

tatra navākārā cittasthitiḥ katamā| iha bhikṣuradhyātmameva cittaṃ sthāpayati| saṃsthāpayati| avasthāpayatyupasthāpayati| damayati| śamayati| vyupaśamayati| ekotīkaroti| samādhatte [|]

kathaṃ sthāpayati| sarvabāhyebhya ālambanebhyaḥ pratisaṃkṣipyādhyātmamavikṣepāyopanibaghnāti| yattatprathamopanibaddho vikṣepāya iyaṃ sthāpanā|

kathaṃ saṃsthāpayati| tatprathamopanibaddhaṃ yadeva cittaṃ tadva[la]maudārikamasaṃsthitamaparisaṃsthitaṃ tasminnevālambane pravarddhanayogena prasādayogena sābhinigrahaṃ sūkṣmīkurvvan abhisaṃkṣipan saṃsthāpayati|

kathamavasthāpayati| sa ceccittameva sthāpayataḥ| smṛtisaṃpramoṣādbahirdhā vikṣipyate| sa punarapi tathaiva pratisaṃharanti (ti)| evame(ma)va sthāpayati|

kathaṃ damayati| yairnimittairasya taccittaṃ vikṣipyate| tadyathā gatvarasaṃspraṣṭavyanimittai rāgadveṣamohastrīpuruṣanimitaiśca[|]tatrānena pūrvvamevādīnavasaṃjñodgṛhītā bhavati| tāmadhipatiṃ kṛtvā teṣu nimitteṣu tasya cittasya prasaraṃ na dadāti| evaṃ damayati||

kathaṃ śamayati| yairvitarkaiḥ kāmavitarkādibhiḥ| yaiścopakleśaiḥ| kāma[c]chandanivaraṇādibhiḥ| tasya cetasaḥ saṃkṣobho bhavati| tatrānena pūrvamevādīnavasaṃjñodgṛhītā bhavati| tāmadhipatiṃ kṛtvā tasya cetasaḥ| teṣu vitarkopakleśeṣu| prasaraṃ na dadātyevaṃ śamayati|

kathaṃ vyupaśamayati| smṛtisampramoṣāttadubhayasamudācāra[re] satyutpannotpannān vitarkopakleśān nādhivāsayati| prajahāti| evaṃ vyupaśamayati|

kathamekotīkaroti| sābhisaṃskāraṃ nicchi(śchi)draṃ nirantaraṃ samādhipravāhamā (ma)vasthāpayatyeva mekotīkaroti|

kathaṃ samādhatte| āsevanānvayādbhāvanānvayādbahulīkārānvayādanābhogavāhanaṃ| svarasavāhanaṃ| mārgaṃ labhate| yenāna bhisaṃskāra (re)vā(ṇā)nābhogenāsya cittasamādhipravāhaḥ| avikṣepe pravarttate| evaṃ samādhatte|

tatra ṣaḍvidhabalairnavākārā cittasthitiḥ sampadyate| tadyathā śrutacintābalena| smṛtibalena| vīryabalena| paricayabalena ca|

tatra śrutacintābalena tāvat| yacchrutaṃ, yā cintā[tā]madhipatiṃ kṛtvā cittamādita ālambane sthāpayati| tatraiva ca| prabandhayogena saṃsthāpayati| tatropanibaddhaṃ cittaṃ smṛtibalena pratisarannavasthāpayati| upasthāpayati| tataḥ saṃprajanyabalena nimittavitarkopakleśeṣu prasaramananuprayacchan damayati| śamayati| vīryabalena| tadubhayasamudācāraṃ ca nādhivāsayati| ekotīkaroti| paricaya balena samādhatte [|]

tatra navākārāyāṃ cittasthitau catvāro manaskārā veditavyāḥ| balavāhanaḥ sa[c]chidravāhano nichi(śchi)dravāhanaḥ| anābhogavāhanaśca| tatra sthāpayataḥ, saṃsthāpayato balavāhano manaskāraḥ| avasthāpayata, upasthāpayato, damayataḥ, śamayataḥ, vyupaśamayataḥ, sacchidravāhano manaskāraḥ| ekotīkurvvato nichi(śchi)dravāhano manaskāraḥ| samādadhataḥ| anābhogavāhano manaskāro bhavati| evamete manaskārāyāṃ cittasthitau śamathapakṣyā bhavanti| yaḥ punarevamadhyātmaṃ cetaḥśamathasya lābhī vipaśyanāyāṃ prayujyate| tasyaita eva catvāro manaskārā vipaśyanāpakṣyā bhavanti||

caturvidhā vipaśyanā| katamā| bhikṣurdharmān vicinoti| pravicinoti| parivitarkayati| parimīmānsā(māṃsā)māpadyate| yadutādhyātmaṃ cetaḥśamathaṃ niśritya [|]

kathaṃ ca vicinoti| caritaviśodhanaṃ vā ālambanaṃ| kauśalyālambanaṃ vā, kleśaviśodhanaṃ vā| yāvadbhāvikatayā vicinoti| yathāvadbhāvikatayā| pravicinoti| savikalpena manaskāreṇa prajñāsahagatena| nimittīkurvvanneva parivitarkayati| santīrayatyadhimīmāṃsāmāpadyate|

sā khalveṣā vipaśyanā trimukhī ṣaḍvastuprabhedālambanā veditavyā (ḥ)| katamāni trīṇi (|) mukhāni [|] vipaśyanā yannimittamātrānucaritā| vipaśyanā paryeṣaṇānucaritā, paryeṣi tā ca| pratyavekṣaṇānucaritā|

tatra nimittamātrānucaritā[|] yena (yayā)śrutamudgṛhītaṃ| dharmaṃ avavādasyāsamāhitabhūmikena manaskāreṇa manasi karoti| na cintayati| na tulayati| nopaparīkṣate| iyannimittamātrānucaritā bhavati|

yadā punaścintayati| tīrayati tulayatyupaparīkṣate| tadā paryeṣaṇānucaritā bhavati|

yadā punastīrayitvā upaparīkṣya yathā vyavasthāpitameva pratyavekṣate| tadā pratyavekṣaṇānucaritā bhavatīyaṃ trimukhā (khī) vipaśyanā|

katamāni ṣaḍvastuprabhedālambanāni| sa paryeṣamāṇaḥ| ṣaḍvastūni paryeṣate| arthaṃ, vastu, lakṣaṇaṃ, pakṣaṃ, kālaṃ, yuktiñca paryeṣyannetānyeva (paryeṣamāṇa etānyeva) pratyavekṣate|

kathamarthaṃ paryeṣate| asya bhāṣitasyāyamartho[a]sya bhāṣitasyāyamartha (ta) ityevamarthaṃ paryeṣate|

kathaṃ vastu paryeṣate| dvividhaṃ vastu[|] ādhyātmikaṃ bāhyañca[|] evaṃ vastu paryeṣate|

kathaṃ lakṣaṇaṃ paryeṣate| dvividhaṃ | svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca| evaṃ lakṣaṇaṃ paryeṣate|
kathaṃ pakṣaṃ paryeṣate| dvividhaḥ pakṣaḥ kṛṣṇapakṣaḥ śuklapakṣaḥ [|] kṛṣṇapakṣaṃ doṣataḥ| ādīnavataḥ| śuklapakṣaṃ punarguṇato'nuśaṃsataścaivaṃ [pakṣaṃ] paryeṣate|

kathaṃ kālaṃ paryeṣate| trayaḥ kālāḥ [|] atīto ['] nāgato vartamānaśca| evametadabhūdatītedhvani evametadbhaviṣyati| anāgatedhvani| evametadetarhi| pratyutpannedhvanītyevaṃ kālaṃ paryeṣate|

kathaṃ yuktimparyeṣate| catasro yuktayaḥ| [|] apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktirdharmatāyuktiśca|| tatro (trā) pekṣāyuktyā saṃvṛtiṃ ca saṃvṛtitaḥ| paramārthaṃ ca paramārthataḥ| nidānaṃ ca nidānataḥ| paryeṣate| kāya (rya) kāraṇayuktyā kāritraṃ dharmāṇāṃ paryeṣate| ayandharmaḥ, idaṃ kāritraṃ, ayamidaṃ kāritra iti [|] upapattisādhanayuktyā trīṇi pramāṇāni paryeṣate| āptāgamamanumānaṃ pratyakṣaṃ ca [|] kimasti (|) atrātmā, nāstīti kiṃ pratyakṣamupalabhyate na veti, kimanumānena prayujyate na veti| tatra dharmatāyuktayā tathābhūtatāṃ dharmāṇāṃ prasiddhadharmatāmacintyadharmatāmavasthitadharmatāmadhimucyate, na cintayati| na vikalpayatyevaṃ yuktimparyeṣate|

iyaṃ ṣaḍvastuprabhedālambanā (ni) trimukhā (khī)vipaśyanā samāsataḥ| anayā sarvavipaśyanāsaṃgrahaḥ|

kena punaḥ kāraṇena ṣaṭprabhedā vyavasthāpitā [ḥ|] āha| trividhamavabodhamadhikṛtya bhāṣitārthā (na)vabodhamvastuparyeṣantatāvabodhaṃ| yathābhūtāvabodhaṃ ca| tatrārthaparyeṣaṇayā bhāṣitārthāvabodhaḥ| vastuparyeṣaṇayā, svalakṣaṇaparyeṣaṇayā ca vastuparyeṣantatāvabodhaḥ| tatra sāmānyalakṣaṇaparyeṣaṇayā, pakṣaparyeṣaṇayā, kālayuktiparyeṣaṇayā yathābhūtāvabodhaḥ| etāvacca yoginā jñeyaṃ| yaduta bhāṣitasyārthaḥ, jñeyasya vastunaḥ yāvadbhāvikatā| yathāvadbhāvikatā ca| tatrāśubho (bhe)prayukto yogī ṣaḍvastūni paryeṣate| āha [|] aśubhādhipateyaṃ dharmaṃ śrutamudagṛhītamadhipatiṃ kṛtvā samāhitabhūmikena manaskāreṇaivamarthapratisaṃvedī bhavati| aśubhayā aśubhyetatpratirūpametpratika(gha)metad durgandhamāmagandhamiti| ebhirākārairevaṃbhāgīyaistasyaivāśubhādhikṛtasya dharmasya pūrvvaśru tasyārthapratisaṃvedanā[|] evamaśumatayārthaṃ paryeṣate|

kathaṃ vastu paryeṣate[|] sa evamarthapratisaṃvedī tāmaśubhatāṃ dvayorbhāvayorvyavasthāpitāṃ paśyatyadhyātmambahirdhā ca|

kathaṃ svalakṣaṇaṃ paryeṣate| adhyātmaṃ tāvadantaḥ kāyagatāmaśubhatāṃ pratyaśubhatāmadhimucyate|| santyasminkāye keśaromāṇi vistareṇa yāvanmastakaṃ mastakaluṃgaṃ praśrāva(prasrāva)iti| tāṃ punaranekavidhāmantaḥ kāyagatāmaśubhatāṃ dvābhyāṃ dhātubhyāṃ saṃgṛhītāmadhimucyate| pṛthivīdhātunā, abdhātunā ca [|] tatra keśaromāṇyupādāya| yāvadyakṛtpurīṣā pṛthivīdhāturadhimucyate| aśrudvedanāmupādāya yāvatprasrāvādabdhātumadhimucyate| bahirdhā vā punarbāhyagatāmaśubhatāṃ vinīlakādibhirākārairadhimucyate| tatra vinīlakamadhimucyate| yadanena mṛtakuṇapaṃ svayaṃ vā dṛṣṭaṃ bhavati| purato vā śrutaṃ parikalpitaṃ vā, puna[ḥ]striyā vā, puruṣasya vā, mitrasya vā, amitrasya vā, udāsīnasya vā| hīnamvā, madhyamvā, praṇītamvā, dahrasya vā, madhyasya vā, vṛddhasya vā [|]

tatra nimittamudgṛhya ekāhamṛtaṃ pragaḍitaśoṇitamayaṃ prāptapūyabhāvaṃ vinīlakamityadhimucyate| dvyahamṛtaṃ prāptapūyabhāvaṃ| asaṃjātakṛmivipūyakamityadhimucyate| saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ vyādhmātakamityadhimucyate kākaiḥ kuralai(rai)ḥ khādyamānaṃ gṛddhaiḥ śvabhiḥ śrṛgālairvikhādikamityadhimucyate| viravāditamvā punarapagatatvaṅmānsaśoṇitaṃ snāyumātropanibaddhaṃ vilohitakamityadhimucyate| diśodiśamaṃgapratyaṃgeṣu vikṣipteṣu viśleṣiteṣu samānse(māṃse)ṣu nirmānse (māṃse)ṣu kiṃcicchiṣṭamānse(māṃse)ṣu vikṣiptakamityadhimucyate|| anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvvasthīni, bāhvasthīni, prabāhvasthīni| pṛṣṭhā(ṣṭhī) vaṃśaḥ| hanunakraṃ dantamālā madhyataḥ| śiraskapālaṃ dṛṣṭvānyāsthīnyadhimucyate| yadā punaḥ sambaddhamarikṣakaraṃkamaviśīrṇṇaṃ manasi karoti| kevalaṃ nimittagrāhī bhavati| na tu tasyāṃga pratyaṃgeṣu vyaṃjanagrāhī| evaṃ śaṃkalikāmadhimucyate| yadā [tvanu] vyaṃjanagrāhī bhavati| tadāsthiśaṃkalikāmadhimucyate| api ca dve śaṃkalike dehaśaṃkalikā, pratyaṃgaśaṃkalikā ca| tatra deha śaṃkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṃśo yāvat, yatra śiraskapālaṃ pratiṣṭhitaṃ| pratyaṃgaśaṃkalikā sambaddhāni bāhvasthīni ca sambaddhāni| tatra yā dehaśaṃkalikā ca| tatra dehaśaṃkalikā śroṇīkaṭāhamupādāya| pṛṣṭhīvaṃśo yāvat yatra śiraskapālaṃ pratiṣṭhitaṃ| pratyaṃgaśaṃkalikāsambaddhāni bāhvasthīni| ūrujaṃghāsthīni ca| tatra yā dehaśaṃkalikā| sā śaṃkalikaivocyate| yā punaḥ pratyaṃgaśaṃkalikā sā asthiśaṃkaliketyucyate|

api ca dvau śaṃkalikāyānimittagrāhau citrakṛtāyāḥ pāṣāṇa kāṣṭhaśādakṛtāyā vā| bhūtaśaṃkalikāyā vā| abhūtaśaṃkalikāyā vā| nimittaṃ manasikaroti| tadāśaṃkalikāmevādhimucyate nāsthiśaṃkalikāṃ| yadā pūnarbhūtaśaṃkalikāyā nimittaṃ manasi karoti| tadāsthiśaṃkalikāmevādhimucyate| nāsthiśaṃkalikāṃ| (yadā punarbhūtaśaṃkalikāyā nimittaṃ manasi karoti| tadāsthiśaṃkalikāmadhimucyate)| sa khalveṣa bāhyāyā varṇṇanibhāyā upādāyarūpagatāyāstrividho (|) vipariṇāmaḥ| svarasavipariṇāmaḥ| parakṛtastadubhayapakṣyaśca|

tatra vinīlakamupādāya| yāvad vyādhmātakāḥ (kāt) svarasavipariṇāmaḥ| tatra vikhāditakamupādāya yāvadvikṣiptakātparakṛto vipara(ri)ṇāmaḥ| tatrāsthikā (vā), śaṃkalikā vā ityayamubhayapakṣyo vipariṇāma iti| ya evaṃ yathābhūtaṃ prajānāti| bahirdhā aśubhatāmākārata evaṃ bahirdhā aśubhatāyāḥ svalakṣaṇaṃ paryeṣate|

kathamaśubhatāyā[ḥ] (|) sāmānyalakṣaṇaṃ paryeṣate| yathā cādhyātmaṃ bahiḥ kāyasyāśubhāvarṇṇanibhayā apariṇatā yāvadbahirdhā bahiḥ kāyasyāśubhā varṇṇanibhā vipariṇatā adhyātmikayā aśubhayā varṇṇanibhā samānadharmatāṃ tulyadharmatāmadhimucyate| iyamapi me śubhā varṇṇanibhā evaṃ dharmiṇīti| ye'pi kecitsattvā anayā śubhayā varṇṇanibhayā samanvāgatāsteṣāmapi sāśubhāyāṃ evaṃ dharmiṇī tadyatheyambāhyā|| evaṃ sāmānyalakṣaṇaṃ paryeṣate|

kathaṃ pakṣaṃ paryeṣate| tasyaivaṃ bhavati| yadāha masyā (anayā) ['śubhayā] varṇṇanibhayā etāmaśubhamatā (tāṃ) yathābhūtamaprajānannadhyātmaṃ vā bahirdhā vā śubhāyāṃ varṇṇanibhāyāṃ saṃrāgamutpādayāmi viparyāsa eva kṛṣṇapakṣasaṃgṛhītaḥ| niḥsaraṇadharmaḥ saduḥkhaḥ savighātaḥ sopadravaḥ saparidāhaḥ| atonidānā utpadyante| āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ| yā punarasyāṃ śubhāyāmvarṇṇanibhāyāṃ| aśubhadharmatānugatā yathābhūtānupaśyanā śuklapakṣyā[|]eṣa dharmaḥ aduḥkhaḥ| avighātaḥ| yāvadato nidānā upāyāsā nirudhyante| tatra yoyaṃ kṛṣṇapakṣasamayo nādhivāsayitavyaḥ| prahātavyo viśodhayitavyaḥ| śuklapakṣyaḥ punaranutpanna utpādayitavyaḥ| utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā) karaṇīyā| evaṃ pakṣaṃ paryeṣate|

kathaṃ kālaṃ paryeṣate| tasyaivaṃ bhavati| yeyamadhyātmaṃ [a]śubhā varṇṇanibhā seyamvarttamānamadhvānamupādāya yā punariyaṃ bahirdhā aśubhā varṇṇanibhā iyamapi vartamāna (tā)mevādhvānamupādāya| atītaṃ punaradhvānamupādāya| śubhā babhūva| saiṣā tāvadatītamadhvānamupādāya śubhā satī tadyathā me etarhi| vartamānamadhvānamupādāya| evamānupūrvyā etarhi vartamānamupādāya aśubhā saṃvṛttā, sā me iyaṃ [a]śubhā varṇṇanibhā varttamānamadhvānamupādāyāśubhā satī| anāgate [a]dhvanyaśubhā na bhaviṣyatīti| nedaṃ sthānaṃ vidyate| tadyathaiṣā bāhyā eva[ṃ] vartamānamadhvānamupādāya| iti hyatītānāgatapratyutpanneṣvadhvasu ayamapi me kāya evaṃbhāvī, evaṃbhūta, etāṃ ca dharmatāmanatīta ityevaṃ kālaṃ samanveṣate|

kathaṃ yuktiṃ samanveṣate| tasyaivaṃ bhavati| nāstīti sa kaścidātmā vā, sattvo vādhyātmaṃ vā, bahirdhāvopalabhya[mānaḥ] yaḥ śubho vā syādaśubho vā[|] api ca rūpamātrametatkaṇḍavaramātrametadyatreyaṃ saṃjñā samājñā prajñaptirvyavahāraḥ| śubhamiti vā aśubhamiti vā| api ca-

āyurūṣmātha vijñānaṃ (|) yadā kāyaṃ jahatyamī [|]
apaviddhastadā śete yathā kāṣṭhamacetanaṃ||

tasyāsya mṛtasya kālagatasyānupūrvveṇa vipariṇatā imā avasthāḥ prajñāyante| yaduta vinīlakamitivā yāvadasthiśaṃkalikāyā vā ayamapi me kāyaḥ| pūrvvakarmakleśaviddhaḥ| mātāpitryaśucisaṃbhūta odanaka(ku)lmāṣopacitaḥ| yena hetunā, yena nidānena iyaṃ tāvatkālikī śubhā varṇṇanibhā| prajñāyate| antaḥkāyaḥ punarnityaṃ nityakālamadhyātmaṃ ca bahirdhā cāśubhā evaṃ saṃvṛtiparamārthanidānataḥ| apekṣāyuktiṃ paryeṣate| tasyaivaṃ bhavatīyamaśubhatā| evamāsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvartate| kāmarāgaśca prahātavyaḥ| evaṃ kāryakāraṇayuktyā samanveṣate| tasyaivaṃ bhavatyuktaṃ hi bhagavatā| aśubhā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvarttata ityayaṃ tāvanme āptāgamaḥ| pratyātmamapi me jñānadarśanaṃ pravarttate| ahamasmi yathā yathā aśubhatāṃ bhāvayāmi, manasi karomi| tathā kāmarāgaparyavasthānaṃ anutpannaṃ ca notpadyate| utpannaṃ ca prativigacchati| ānulomikopyeṣa vidhirasti| kathamidānīmvipakṣaṃ dharmaṃ manasikurvvataḥ| tadvipakṣālambanena kleśa utpadyate| evamupapattisādhanayuktyā paryeṣate| tasyaivaṃ bhavati| prasiddhā dharmatā khalveṣā acintyadharmatā| yadaśubhā bhāvanā kāmarāgasya prahāṇapratipakṣa iti| sā ca cintayitavyā| na vikalpayitavyā| adhimoktavyā| evaṃ dharmatāyuktyā aśubhatāmparyeṣate| iyaṃ tāvadaśubhāprayuktasya trimukhī ṣaḍvastuprabhedālambanā vipaśyanā|

kathaṃ maitrīprayukto vipaśyanṣaḍvastūni paryeṣate| maitryadhipateyaṃ dharmamadhipatiṃ kṛtvā hitasukhādhyāśayagatasya sarvveṣu sukhopasaṃhārādhimokṣalakṣaṇā maitrītyetamarthapratisamvedyarthaṃ paryeṣate| sa evamarthapratisaṃvedī punarvicinotītyayaṃ mitrapakṣoyamamitrapakṣoyamudāsīnapakṣaḥ| sarvva ete pakṣāḥ parasantānapatitatvādvāhyaṃ vastvityadhimucyate| mitrapakṣaṃ vā adhyātmamamitrodāsīnapakṣaṃ bahirdhā evaṃ ca vastuni maitrīṃ samanveṣate|

sa punarvicinoti| ya ete trayaḥ pakṣāḥ aduḥkhā sukha(tā)ḥ| sukhakāmāste sukhitā bhavantviti| tatropakāralakṣaṇaṃ mitraṃ| apakāralakṣaṇamamitraṃ| tadubhayaparītalakṣaṇamudāsīnapakṣaṃ (ṇa udāsīnapakṣaḥ)| ye punarete aduḥkhāsukhitāḥ pakṣāḥ sukhakāmāsteṣāṃ trividhā sukhakāmatā prajñāyate| eke kāmasukhamicchantyeke rūpāvacaraṃ saprītikameke niṣprītikaṃ| tatra ye kāmasukhena vihanyante| amitraṃ tadubhayaviparītalakṣaṇā(ṇaṃ)tena kāmasukhino bhavantvanavadyena [|]evaṃ saprītikena niṣprītikena ca sukhena veditavyam| evaṃ svalakṣaṇato maitrīṃ samanveṣate|

sa punaḥ pravicinoti| yaśca mitrapakṣo, yaścāmitrapakṣo, yaścodāsīnapakṣaḥ| tulyacittatā tu mayā karaṇīyeti| samacittatā| tatkasya hetoḥ| yastāvanmitra [pakṣa]statra me na duṣkaraḥ| sukhopasaṃhāraḥ| yopyayamudāsīnapakṣaḥ| tatrāpi ye (me) nātiduṣkaraḥ| yastvayamamitrapakṣaḥ| (tatrāyamamitrapakṣaḥ|) tatrātiduṣkaraḥ| tatra tāvanmayā sukhopasaṃhāraḥ karaṇīyaḥ| kaḥ punarvvādaḥ| mitrapakṣe vodāsīnapakṣe vā| tatkasya hetoḥ| nātra kaścidyaḥ ākrośate vā, ākruśyate vā| roṣayati vā, roṣyate vā| bhaṇḍayati vā, bhaṇḍyate vā| tāḍayati vā, tāḍyate vā| anyatrākṣarāṇyetāni ravanti| śabdamātra [ṃ] māṣamātrametadapi ca tathā saṃbhūtoyaṃ kāyo rūpī audārikaścāturmahābhūtiko yatra me sthitasyeme evaṃ rūpāḥ sparśāḥ krāmanti| yaduta śabdasaṃsparśā vā| pāṇiloṣṭhadaṇḍaśastrasaṃsparśā vā aya[ṃ]me kāyaḥ| anitya, etepi sparśā ye te apakārakāstepyanityāḥ| api ca| sarvva eva sattvā jātijarāvyādhimaraṇadharmāṇaste prakṛtyaiva duḥkhitā stan me pratirūpaṃ syāt| yadyahaṃ prakṛtiduḥkhiteṣu sattveṣu bhūyo duḥkhopasaṃhārameva kuryāṃ, na sukhopasaṃhāraṃ tadamitro (traṃ) mitrasya kuryādyadete sattvā ātmanaivātmanaḥ kurvvanti|

api coktaṃ bhagavatā| nāhaṃ taṃ sulabharūpaṃ samanupaśyāmi| yonena dīrghasyādhvanotyayānmātā vā bhū[t] pitā vā, bhrātā vā, bhaginī vā, ācāryo vā, upādhyāyo vā, gururvvā, gurusthānīyo veti| tadanenāpi paryāyeṇāmitrapakṣa eva[ṃ] me [a]mitrapakṣaḥ| na cātra kasyacit pariniṣpattiḥ, mitrābhitrabhāvo, mitropi (tramapi) ca kālāntareṇāmitro (traṃ) bhavati| amitro (trama)pi mitrībhavati| tasmānna sarvvasattveṣu samacittatā| samatādṛṣṭiḥ karaṇīyā| tulyaśca hitāśayaḥ, sukhādhyāśayaḥ, sukhopasaṃhāraḥ| sukhopasaṃhārādhimokṣa iti| evaṃ sāmānyalakṣaṇena maitrīṃ samanveṣate|

sa punaḥ pravicinoti| yo me pāpakāriṣu sattveṣu vyāpādaḥ maraṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ a (ma)raṇa eṣa dharma iti vistareṇa pūrvvavat| yo vā punarayametarhyavyāpādaḥ evaṃ maitryā (ḥ)kṛṣṇaśuklaśuklapakṣaṃ paryeṣate|

sa punaḥ pravicinoti| ye tāvadatītamadhvānamupādāya sukhakāmāḥ sattvāḥ te atītāḥ, teṣāṃ kiṃ punaḥ sukhopasaṃhāraṃ kariṣyāmaḥ| ye punarvarttamānāḥ sattvāste varttamānamadhvānamupādāya| yāvadanāgatādadhvano nityakālaṃ sukhino bhavanti (ntī) tyevaṃ maitryā(ḥ)kālaṃ paryeṣate|

sa punaḥ pravicinoti| nāsti kaścidātmā vā, sattvo vā ya eṣa sukhakāmo vā syāt| yasya vā sukhamupasaṃhriyate| api tu skandhamātrametat saṃskāramātrakametadyatraiṣā saṃjñā saṃjñaptirvyavahāraḥ| te punaḥ saṃskārāḥ karmakleśahetukā ityevamapekṣāyuktyā maitrīmparyeṣate| prasiddhadharmatā khalveṣā[a]cintyadharmatā yanmaitrīvyāpādabhāvanā prahāṇāya samvarttata ityevaṃ dharmatāyuktyā maitrīmparyeṣate|

tatra kathamidaṃ pratyayatā pratītyasamutpādālambanā vipaśyanāprayuktārthaṃ paryeṣate| tadadhipateyaṃ dharmamadhimatiṃ kṛtvā teṣāṃ teṣāṃ dharmāṇāmutpādātte te dharmā utpadyante, teṣāṃ teṣāṃ dharmāṇāṃ nirodhātte te dharmā nirudhyante [|] nāstyatra dharmī kaścidīśvara, kartā sraṣṭā, nirmātā dharmāṇāṃ, na prakṛtirna puruṣāntaraṃ, pravarttako dharmāṇāmityevamarthapratisaṃvedī arthaṃ paryeṣate| punaḥ punaḥ pravicinoti| dvādaśabhavāṃgāni| adhyātmabahirdhā adhimucyate| evaṃ vastu paryeṣate| punaḥ pravicinoti| avidyā yatta (t)pūrvvānte ajñānamiti vistareṇa yathā pratītyasamutpādavibhaṃge evaṃ svalakṣaṇaṃ paryeṣate [|] punaḥ (||) pravicinoti| evaṃ pratītyasamutpannāḥ saṃskārāḥ sarvva ete abhūtvā bhāvād, bhūtvā ca prativigamātpūrvvāparyeṇānityā jātijarāvyādhimaraṇadharmakatvāt| duḥkhā asvatantratvādantaḥ puruṣānupalambhācca śūnyā anātmānaśca|| eṣāṃ ca sāmānyalakṣaṇaṃ paryeṣate| sa punaḥ pravicinoti| yo (ya)eṣvanityeṣu duḥkhaśūnyānātmakeṣu saṃskāreṣu yathābhūtaṃ pratisammohaḥ| maraṇa eṣa dharmaḥ kṛṣṇapakṣya [ḥ|] asammohaḥ| punaḥ śuklapakṣa iti vistareṇa [|]empakṣaṃ samanveṣate|

sa punaḥ pravicinoti| asti karmāsti vipākaḥ| kārakastu nopalabhyate| yaḥ karttā vā pratisaṃvedako vā syānnānyatra dharmasaṃketāt| teṣvevāvidyāpratyayeṣu saṃskāreṣu yāvajjātipratyaye jarāmaraṇe saṃjñā prajñaptirvyavahāraḥ kārako vedaka ityevaṃ nāmā, evaṃ jātya, evaṃ gotra, evamāhāra, evaṃ sukhaduḥkha pratisaṃvedī, evaṃ dīrghāyurevaṃcirasthitika, evamāyuḥ paryanta iti|

api ca dvividhametatphalaṃ| dvividho heturātmabhāvaphalaṃ ca, viṣayopabhogaphalaṃ ca| ākṣepakaśca heturabhinirvvarttakaśca [|]tatrātmabhāvaphalaṃ yadetadvipākajaṃ ṣaḍāyatanaṃ viṣayopabhogaphalaṃ yo (yā) iṣṭāniṣṭakarmādhipateyā ṣaṭsparśasaṃbhavā vedanā [|]

tatrākṣepako heturdvividhe phale sammohāsammohapūrvvakāśca puṇyāpuṇyāniṃjyāḥ, saṃskāraparigṛhītaṃ ca (|) punarbhavavijñānāṃkuraprādurbhāvāya tadbījaṃ, vijñānaparigṛhītaṃ paunarbhavikanāmarūpabījaṃ ṣaḍāyatanabījaṃ sparśavedanābījamiti| ya evamāyatyāṃ jātisaṃjñakānāṃ vijñā[na]nāmarūpaṣaḍāyatanasparśavedanānāmutpattaye| ānupūrvyā pūrvvaṃmeva bījaparigrahaḥ| ayamākṣepa[ko]hetuḥ|

yatpunaravidyāsaṃsparśajāṃvedanā vedayamānastadālambanayā tṛṣṇayā paunarbhavikīṃ tṝṣṇāmutpādayati| tṛṣṇāpakṣyaṃ mohapakṣyaṃ copādānaṃ| parigṛhṇāti| yadbalena yatsāṃmukhyena tatkarma vipākadānadāna samarthaṃ bhavatyayamabhinirvṛttihetuḥ| imaṃ ca dvividhaṃ hetumadhipatiṃ kṛtvā evaṃ asya trividhaḥ duḥkhatānupakṣasya kevalasyāsya duḥkhaskandhasya samudayo bhavatīti| evamapekṣāyuktiṃ paryeṣate|

idaṃ pratyayatā pratītyasamutpādaḥ| āsevito bhāvito mohaprahāṇāya samvartate| āptāgamopyeṣa pratyātmika ānumānikopyeṣa vidhiḥ| prasiddhadharmatāpyeṣa te (ṣeti) evaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktiñca paryeṣate||

tatra kathaṃ dhātuprabhedālambanavipaśyanāprayuktamarthaṃ paśyana paryeṣate| gotrārtho, dhātvarthaḥ, saṃjñārtho, hetvarthaḥ| prakṛtyartha ityevamarthapratisamvedī arthaṃ paryeṣate| pṛthivyādīnṣaḍdhātūnna (na)dhyātmabahirdhādhimucyamāno vastu paryeṣate| kharalakṣaṇā pṛthivī| yāvatsamudīraṇalakṣaṇo vāyuḥ vijānanalakṣaṇaṃ vijñānaṃ| sauṣiryalakṣaṇā[']rūpagatāsphuṭālakṣaṇaścākāśadhāturityevaṃ svalakṣaṇaṃ paryeṣate| sarvva ete dhātavaḥ| anityatayā samasamāḥ| yāvannirātmatayetyevaṃ sāmānyalakṣaṇaṃ paryeṣate| iti yaḥ piṇḍasaṃjñino dhātunānātvaṃ ajānānasyā[ne]na kāyena nānādhātukena unnatirmanya (nvā) nā maraṇa eṣa dharmaḥ kṛṣṇapakṣyaḥ viparyayācchuklapakṣya ityeva [ṃ] pakṣaṃ paryeṣate|

atītānāgatapratyutpanneṣvadhvasu ṣaḍdhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntirbhavati| evaṃ kālaṃ paryeṣate|

tadyathā tṛṇaṃ vāpratītya, kāṣṭhamvā cākāśaṃ parivāritamagāro[a]gāra iti saṃkhyāṃ gacchatyevameva ṣaḍdhātūnupādāya| asthi ca pratītya snāyu[ś] ca| tvaṅmānsa(māṃsa) śoṇitaṃ cākāśe parivārite saṃjñā prajñaptirvyavahāro bhavati| kāyaḥ kāya iti| paurāṇāśca karmakleśāḥ svabījaṃ caiṣāṃ nidānamityevamapekṣāyuktimparyeṣate| dhātuprabheda āsevito bhāvito (taḥ)styā naprahāṇāya samvartate| āptāgamopyeṣa pratyātmajñānamanumānikopyeṣa vidhiḥ prasiddhadharmatā'cintyadharmatetyevaṃ kāryakāraṇayuktimupapattisānayuktiṃ dharmatāyuktiṃ ca paryeṣate||

kathamānāpānasmṛtyālambananicayaprayuktārthaṃ paryeṣate| āśvāsapraśvāsālambanopanibaddhā cittasyāsaṃpramoṣobhilapanatā| ānāpānasmṛtirityevaṃ paryeṣate| adhyātmamupalabhyate| āśvāsapraśvasāḥ kāyapratibaddhatvādbāhyāyaṃtanasaṃgṛhītāścetyevaṃ vastu paryeṣate| dvāvāśvāsau yaśca vāyuḥ praviśati| ya (sa) āśvāso[yaśca]niṣkrāmati| sa ni[ḥ]śvāsaḥ [|] amī dīrghā āśvāsapraśvāsā, amī hrasvā imānsarvvakāyena pratisaṃvedayāmi| imānni(ni)tyevaṃ svalakṣaṇaṃ paryeṣate| niruddhe āśvāsepraśvāsa utpadyate| niruddhe āśvāse (praśvāse) āśvāsaḥ| āśvāsapraśvāsapravṛddhipratisambaddhaṃ ca (||) jīvitendriyamayaṃ ca kāyaḥ savijñānaka ityanityā āśvāsapraśvāsā mahāśravaṇetyevaṃ (ṇā ityevaṃ) sāmānyalakṣaṇaṃ paryeṣate| evamāśvāsapraśvāseṣvanupasthitasmṛteḥ yo vitarkakṛtaḥ saṃkṣobhaścetasaḥ maraṇa (dharma) eṣadharmaḥ kṛṣṇapakṣyaḥ| viparyayācchuklapakṣya iti| vistareṇatyevaṃ pakṣaṃ paryeṣate|

atītānāgata pratyutpanneṣvadhvasvā[śvāsapra]śvāsapratibaddhaḥ kāyaḥ kāyacitta (ḥ) pratibaddhāścāśvāsapraśvāsā ityevaṃ kālaṃ paryeṣate| nānyatra kaścidya āśvasiti praśvasiti vā asya caite āśvāsapraśvāsāḥ| api tu hetusamutpanneṣu, pratītyasamutpanneṣu saṃskāreṣviyaṃ saṃjñā| prajñaptirvyavahāraḥ ityevamapekṣāyuktiṃ paryeṣate| ānāpānasmṛtirāsevitā bhāvitā vitarkopacchedāya saṃvarttate| āptāgamo[']pyeṣa, pratyātmajñānānusāriko[']pyeṣa vidhiḥ| prasiddhadharmatā[']cintya dharmatetyevaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktimparyeṣate|

evaṃ caritaviśodhanenālambanena ṣaḍvastūni paryeṣya, adhyātmaṃ cittaṃ punaḥ punaḥ śamayataḥ (yan), punaḥ punaretadeva yathāparyeṣitaṃ| vipaśyanākāraiḥ paryeṣate|tasya śamathaṃ niśritya vipaśyanā viśudhyate| vipaśyanāṃ niśritya śamatho vaipulyatāṃ(vipulatāṃ) gacchati| kauśalyālambane ca| kleśāviśodhane ca yā vipaśyanā[|]

ṣaḍvastukarmitāṃ paścādvakṣmāmi svasthāne|

tatra navavidhaḥ śuklasaṃgṛhītaḥ (|) prayogastadviparyayeṇa ca nava vidhaḥ kṛṣṇapakṣasaṃgṛhīto yoginā veditavyaḥ| tadyathā [a]nurūpaprayogatā, abhyastaprayogatā, aviparītaprayogatā| aśithilaprayogatā| kālaprayogatā | upalakṣaṇaprayogatā| asaṃtuṣṭaprayogatā| avidhuraprayogatā| samyakprayogatā ca| anayā navavidhayā śuklapakṣasaṃgṛhītayā tvaritatvaritaṃ cittaṃ samādhīyate| viśeṣāya ca samādheḥ paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghu laghvevāgantā bhavatyadhandhāyamānaḥ| kṛṣṇapakṣasaṃgṛhītābhirnavavidhābhiḥ prayogatābhirna tvaritatvarita[ṃ] cittaṃ samādhīyate| nāpi samādhiviśeṣāya paraiti| yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā| tatra dhandhāyate gamanāya|

katamānurūpaprayogatā (ca)| sa cedrāgacarito'śubhāyāṃ cittamupanibaghnāti| dveṣacarito maitryāṃ, yāvadvitarkacarita ānāpānasmṛtau, samabhāgacaritaḥ mandarajaskaḥ punaḥ yatrālambane priyārohatā bhavati| tena prayujyate| iyamanurūpaprayogatā [|]

katamā abhyastaprayoga (prayoga)tā| abhyāso [']nena kṛto bhavati yo antataḥ parītto[']pi na sarvveṇa sarvvamādikarmika eva bhavati| tathā hyādikarmikasyānurūpe[']pyālambane na prayuktasya nivāraṇāni nābhīkṣṇaṃ samudācarita(ranti)| kāyacittadauṣṭhulyaṃ ca| yenāsya tat (ca) cittaṃ samādhīyate| iyamabhyastaprayogatā| tatra katamā aśithilaprayogatā| sātatyaprayogī bhavati| satkṛtyaprayogī ca| sa cetpunarvyuttiṣṭhate|

samādheḥ piṇḍapātahetośca [gu]rugauravopasthānahetorvā| glānopasthānārthamvā, sāmīcīkarmaṇo vā anyasyaivaṃbhāgīyasyetikaraṇaṃ yasyārthāya sa tannimnena cetasā tatpravaṇena tatprāstāreṇa (bhāreṇa) ca sarvvaṃ karoti| laghulaghveva ca kṛtvā, pariprāpya, punareva prayujyate| niyamya pratisaṃlayanāya sa cedbhikṣubhikṣuṇyupāsaka kṣatriyabrāhmaṇaparṣadbhiḥ sārdhaṃ samāgacchati| na ciraṃ saṃsargeṇātināmayati| mitaṃ ca saṃlapati| na ca bhāṣyaprabandhamutthāpayati| nānyatra vyapakarṣati| evaṃ ca punarārabdhavīryo bhavati| yannvahamadyaiva prāptavyamadhigaccheyaṃ| tatkasya hetoḥ| bahavo me pratyayā maraṇasya-vāto vā me kupyeta, pittamvā, śleṣmamvā(śleṣma vā), bhuktaṃ vā viṣamyeta, yena me viṣūcikā kāye santiṣṭheta| ahirvā me (māṃ) daśeta(t)| vṛściko vā śatapadī vā[|] manuṣyādapi me bhayamityetāni sthānāni nityakālasya na-karotyapramattaśca viharatyevaṃ ca punarapramatto vihara[ti|]api bata jīveyaṃ saptāhaṃ ṣaṭ pañcacatustridvire (dvaye)kāhayāmamardhayāmamapi muhūrtamapi ardhamuhūrtamapi [|] aho bata jīveyaṃ yāvatpiṇḍapātaṃ parimuñjeyaṃ| yāvadāśvasitvā (sya)praśvaseyaṃ| yāvacca jīveyaṃ tāvadyogamanasikāreṇa śāstuḥ śāsane yogamāpadyeyaṃ| ya i(di)yatā mayā bahukṛtyaṃ syādyaduta śāstuḥ śāsane itīyamaśithilaprayogatā|

tatra katamā| aviparītaprayogatā| kālena kālaṃ śamathanimittaṃ pragrahanimittamupekṣānimittaṃ bhāvayati| śamathaṃ ca jānāti| śamathanimittaṃ ca| śamathakālañca [|] vipaśyanāṃ vipaśyanānimittaṃ vipaśyanākālaṃ, pragrahaṃ pragrahanimittaṃ, pragrahakālaṃ| upekṣāmupekṣānimittamupekṣākālañca|

tatra śamathaḥ navākārā cittasthitiḥ| nirnimittañca taccittaṃ tatra bhavati, nirvikalpaṃ, śānta praśāntaṃ, śamathasthitaṃ, niṣkevalaṃ, tenocyate śamatha iti| tatra śamathanimittaṃ dvividhamālambananimittaṃ, nidānanimittañca| jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ| yenālambanena taccittaṃ śamayati, śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye| yo vipaśyanā prayoga idaṃ nidānaṃ (na)nimittaṃ [|] śamathakālaḥ katamaḥ| āha| uddhate citte ūrdhvamvābhiśaṃkini śamathasya kālo bhāvanāyai| tathā vipaśyanāparibhāvite citte iti karaṇīyavyākṣepopahate śamathakālo bhāvanāyai| tatra vipaśyanā caturākārātrimukhī ṣaḍvastuprabhedālambanavyavacārā||

tatra vipaśyanānimittaṃ dvividhamālambananimitta[ṃ]nidānanimittañca| tatrālambananimittaṃ vipaśyanānimittaṃ [śamatha]pakṣyaṃ jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ yenālambanena prajñāṃ vyavacārayati| tatra nidānanimittaṃ vipaśyanāparibhāvite cetasi uttaratra vipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ [|]

tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai|

tatra pragrahaḥ katamaḥ| yānyatamānyatamena prasadanīyenālambanenodgṛhītena cittasaṃharṣaṇā saṃdarśanā samādāpanā[|] tatra pragrahanimittaṃ yena ca prasadanīyenālambanena nimittena cittaṃ pragṛhṇāti| yasya vīryārambhaḥ tadānulomikastatra pragrahakālaḥ līnaṃ cittaṃ līnatvābhiśaṃkini pragrahasya kālo bhāvanāyai|

tatropekṣākatamā| yā ālambane asaṃkliṣṭacetasaḥ cittasamatā śamathavipaśyanāpakṣe| prasa(śa)ṭhasvarasaṃvāhitā| karmaṇyacittasya ca karmaṇyatā, cittasyānupradānamanābhogakriyā| tatropekṣānimittaṃ| yena cālambanena cittamadhyupekṣate| yā ca tasminnevālambane vīryodrekāpratikāyatā| tatropekṣākālaḥ śamathavipaśyanā pakṣālayau (lau)ddhatyavinirmukte cetasi upekṣāyāḥ kālo bhāvanāyai| iyaṃ kālaprayogatā|

tatra katamā upekṣā lakṣaṇā (upalakṣaṇa) prayogatā [|] tānyeva nimittāni sugṛhītāni bhavanti| susaṃlakṣitāni yeṣāṃ sūdgṛhītatvāt| yadā ākāṃkṣate| tadā vyuttiṣṭhate samādhigocaraṃ (|)pratibimbamutsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa [|] iyamupalakṣaṇāprayogatā|

tatra katamā asaṃtuṣṭaprayogatā| asaṃtuṣṭo bhavati kuśalai-kuśalairdhamaiḥ| aprativā (bhā)ṇi(ṇī) ca| prahāsairuttaraṃ praṇītataraṃ sthānamabhiprārthayamānorupī bahulaṃ viharatīti| nālpamātrakenā (ṇā)varamātrakenā(ṇā)ntarā viṣādamāpadyate| atyuttare karaṇīye| iyamasaṃtuṣṭaprayogatā|

tatra katamā avidhuraprayogatā| śikṣāpadasamādānamvā na khaṇḍīkaroti, na chi(cchi)drīkaroti| na ca śiśumudāravarṇṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā nimittagrāhī bhavatyanuvyaṃjanagrāhī, bhojane ca samakārī bhavati| jāgarikānuyuktaścālpārtholpakṛtyolpavyāsakaḥ| cirakṛtacirabhāṣitamanusmarttā bhavatyanusmārayitā| ityevaṃbhāgīyā dharmā avidhuraprayogatetyucyate| anukūlā ete dharmāścittaikāgratāyāḥ| avidūrā, na ca cittakṣepāya samvarttante| tena bahirdhā vyāsaṃgāya, nādhyātmacittā karmaṇyatāyai| iyamucyate avidhuraprayogatā|

tatra samyakprayogatā katamā| adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ityucyate| sa cedaśubhāprayukto bhavatyaśubhāṃ cāśubhākārairmanasikaroti| nimittamātrānusāriṇyā vipaśyanayā [|] tena manasikārastadālambano muhurmuhurvibhāvayitavyo, muhurmuhuḥ saṃmukhīkartavyaḥ|

vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṃkṣepataḥ| asmṛtyamanasikārataḥ| tadanyamanasikārataḥ| pratipakṣamanasikārataḥ| ānimittadhātumanasikārataśca| tatra navākāracittasthityā vipaśyanā pūrvvaṃgamayā adhyātmaṃ cittābhisaṃkṣepataḥ| sarvvanimittavaipulyena āditaḥ| avikṣepāyopa nibadhnato[']smṛtyamanasikārataḥ| samāhitabhūmikādālambanālambanāntaraṃ samāhitabhūmikameva manasikurvvatastadanyamanasikārataḥ| śubhatāpratipakṣeṇāśubhāṃtā (bhatāṃ) yāvadvitarkapratipakṣeṇa ānāpānasmṛtiṃ| rūpapratipakṣeṇākāśadhātu[ṃ] manasi kurvvataḥ pratipakṣamanasikārataḥ| sarvvanimittānāmamanasikārādānimittasya ca dhātormanasikārādāninimittadhātumanasikārataḥ| api ca| vyāpya tadālambanaṃ vibhāvanālakṣaṇaṃ vyavasthāpitamasmiṃstvarthe adhyātmaṃ nimittābhisaṃkṣepataḥ| asmṛtyamanasikārataścābhipretā| tatrādikarmike(ṇa) tatprathamakalpiko (karmikeṇa) ādita eva cittaṃ na kañci(kvaci) dālambane upanibandhitavyaṃ| aśubhāyāmvā, tadasminvā, nānyatra vikṣepāyaiva| kaccinme cittaṃ nirnimittaṃ, nirvvikalpaṃ śāntaṃ, praśāntamavicalamavikampyamanutsukaṃ, nirvyāpāpāramadhyātmamabhiramata iti| tathā prayukta utpannotpanneṣu sarvvabāhyanimitteṣu asmṛtyamanasikāraṃ karoti| iyamasyāsmṛtyamanasikāreṇālambanavibhāvanā[|]

sa tatra yogaṃ kurvvan pratigṛhṇāti, sa nirmimitte cālambane savikalpamaśubhādike carati| kathaṃ ca punaścarati| nimittamātrānusāriṇyā vipaśyanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā [|] na caikāṃśena vipaśyanāprayukto bhavati| punareva vipaśyanānimittaṃ (|) pratyudāvartya tadevālambanaṃ śamathākāreṇa manasi karoti| tena tadālambanaṃ tasminsamaye muktaṃ bhavati, nodgṛhītaṃ| yasmāttadālambanaḥ śamatho vartate| tasmānna muktaḥ| yasmānna nimittīkaroti| na vikalpayati| tasmānnodgṛhītamevamadhyātmamabhisaṃkṣepataḥ| ālambanaṃ vibhāvayati| tatra vipaśyanānimittamudgṛhītavataḥ| punarjñeyavastunimittālambanaṃ sa cedayamekāṃśenālambanamadhimucyate| na punaḥ punarvibhāvayet| nāsyādhimokṣa uttarottaraḥ| pariśuddhaḥ, paryavadātaḥ| pravartate| yāvaj jñeyavastupratyakṣopagamāya| yataśca punaḥ punaradhimucyate| punaḥ punarvibhāvayati| tatosyottarottarodhimokṣaḥ| pariśuddhataraḥ, pariśuddhatamaḥ pravartate| yāvajjñeyavastupratyakṣopagamāya| tadyathā citrakaraścitrakarāntevāsī vā tatprathamaścitrakarmaṇi prayuktaḥ syāt| sa ācāryasyāntikācchikṣāpūrvagamaṃ rūpakamādāya dṛṣṭvā dṛṣṭavā pratirūpakaṃ karoti| kṛtvā kṛtvā vibhāvayati, vināśayati| punareva ca karoti| ya yathā yathā bhaṅktyā bhaṅktyā karoti| tathā tathāsyottaraṃ rūpakaṃ pariśuddhataraṃ paryavadātataraṃ khyāti| evaṃ hi samyakprayuktaḥ kālāntareṇācāryasamatāṃ gacchati| tatprativiśiṣṭatāmvā[|]sacetpunarabhaṃ(narbhaṃ?) ktyā tadrūpakaṃ tasyaivopariṣṭātpaunaḥpunyena kuryāt| na janvandhasya tadrūpakapariśuddhiṃ nigacchedevamihāpi nayo veditavyaḥ| tatra yāvadālambanamadhimucyate| tāvadvibhāvayati| na tvavaśyaṃ yāvadvibhāvayati| tāvadadhimucyate| parīttamadhimucyate, parīttameva vibhāvayati| evaṃ yāvanmahadgatapramāṇaṃ| parīttaṃ punarvibhāvayitvā (bhāvya) kadācitparīttamevādhimucyate| kadācinmahadgatameva| pramāṇamevaṃ mahadgate| pramāṇe veditavyaṃ| tatra rūpiṇāṃ dharmāṇāṃ yannimittaṃ pratibimbaṃ, pratibhāsaṃ(saḥ) tadaudārikaṃ nirmāṇasadṛśamarūpiṇāmvā punardharmāṇāṃ nāmasaṃketapūrvvakaṃ yathānubhāvādhipateyaṃ| pratibhāsamiyamucyate| samyakprayogatā| saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā| evaṃ paryāyeṇa navākāraiva vilomatā| sa eṣa kṛṣṇaśuklapakṣavyavasthānenāṣṭādaśavidhaprayogo bhavatīyamucyate ekāgratā||

tatrāvaraṇaviśuddhiḥ katamā| āha| caturbhiḥ kāraṇairevaṃ samyakprayukto yogī āvaraṇe svañcittaṃ pariśodhayati| svabhāvaparijñānena, nidānenādīnavaparijñānena, pratipakṣabhāvanayā ca|

tatra katama āvaraṇasvabhāvaḥ| āha| catvāryāvaraṇāni| paritamanā, nivaraṇaṃ, vitarkaḥ| ātmasaṃpragrahaśceti| tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ| spṛhaṇā, daurmanasyamupāyāsaḥ| tatra nivaraṇaṃ kāmacchandādīni pañcanivaraṇāni| tatra vitarkaḥ kāmavitarkādayaḥ| kliṣṭā vitarkāḥ| tatrātmasaṃpragraho yadaṇumātrekā (ṇā)varamātrekena (ṇa) jñānadarśanasparśamātrakenā(ṇā)tmānaṃ saṃpragṛhṇāti| ahamasmi lābhī, anye ca na tatheti| pūrvavadvistareṇa veditavyamayamāvaraṇasvabhāvaḥ|

tatra paritamanā yāvatṣaṇnidānāni| tadyathā pūrvakarmādhipatyā, vyādhiparikleśādvā āśrayadaurbalyaṃ| atiprayogaḥ| ardhaprayogaḥ| ādiprayogaḥ| kleśapracuratā| vivekānabhyāsaśca nivaraṇasya, vitarkāṇāmātmasaṃpragrahasya nivaraṇasthānīye, avitarkasthānīye, svātmasaṃpragrahasthānīyeṣu dharmeṣvayoniśomanasikāro bahulīkāranivaraṇavitarkasaṃpragrahāṇāṃ nidānaṃ yadaśubhatāmamanasi kṛtya śubhatāṃ manasikarotyayamatrāyoniśaḥ| evaṃ maitrīṃ[ṃ] manasikṛtya, prahāya naimitta (tti) [kī]mālokasaṃjñā [ṃ] manasikṛtyāndhakāranimittaṃ śamathamamanasikṛtya, jñātijānapadāmaravitarkaṃ paurāṇakrīḍitahasitarasitaparicāritaṃ| iyaṃ (daṃ) pratyayatā pratītyasamutpādamamanasikṛtya, traiyaghvikeṣvahamiti vā, mameti vā, ayogavihitāṃ saṃjñāṃ manasi karotyayamatrāyoniśasta(śaḥ)|

tatrādīnavaḥ katamaḥ| asminnāvaraṇe sati saṃvidyamāne caturvidhepyanadhigataṃ nādhigatāt parihīyate| yogaprayogādbhraśyate| saṃkliṣṭavihārī ca bhavati, duḥkhavihārī ca bhavatyātmā caitamavavadati| parataścāvavādaṃlabhate| kāyasya ca bhedāt paraṃ maraṇādapāyeṣūpapadyate| ayamatrādīnavaḥ|

tatra pratipakṣaḥ katamaḥ| tatra paritamanā yā samāsato[']nusmṛtayaḥ| pratipakṣaḥ anusmṛtimanasikāreṇāyaṃ cittaṃ saṃhaṣayitvā(saṃharṣya)utpannāṃ paritamanāṃ prativinodayatyu(tyanu)tpannāṃ ca notpādayati| tatra yacca kāyadaurbalyaṃ, yaścāpratiyogo, yaścādiprayogaḥ| tatra vīryasamatā pratiṣe(ve)dhaḥ| pratipannaḥ yordhaprayogaḥ [|] tatra śuśrūṣā, paripṛcchā pratipakṣaḥ| yā kleśapracuratā tasyā yathāyogamaśubhādyālambanaprayogaḥ| pratipakṣaḥ| yo[']nabhyāsastasyaivaṃvidhaṃ pratisaṃkhyānaṃ pratipakṣaḥ| pūrvvaṃ me (mayā)vivekābhyāso na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate [|] sa cedetarhi na kariṣyāmyabhyāsaḥ (saṃ) evamāyati[ḥ]punarbhava evaṃrūpo bhaviṣyati| pratisaṃkhyāya mayā aratistyaktavyā| ratiḥ karaṇīyetyevamiṣṭānāṃ nivaraṇādīnāmayoniśomanasikāraviparyaryeṇa yoniśomanasikārabhāvanā pratipakṣo veditavyaḥ|

tatra svabhāvaṃ parijñāya āvaraṇataḥ, saṃkleśataḥ, tāvacchamathabāhulyaṃ [|] sā khalveṣā vipaśyanā jñeyā kṛṣṇapakṣataḥ| parivarjanīyametaditi| nidānaparivarjanācca punarasya parivarjaneti| nidānaṃ paryeṣate| aparivarjanācca punarasya parivarjanīyasya ko doṣa ityata ādīnavaṃ paryeṣate| parivarjitasya cāyatyāṃ kathamanutpādo bhavatītyataḥ pratipakṣaṃ bhāvayatyevamanenāvaraṇebhyaścittaṃ pariśodhitaṃ bhavati|

sa tatra yāvaddeśanābāhulyaṃ vipaśyanānulomikaṃ tāvadvipaśyanābāhulyaṃ, yāvadvivapaśyanā bāhulyaṃ nānyāda(')nantā veditavyā| yaduta ebhireva tribhirmukhaiḥ ṣaṇṇāṃ vastūnāmekaikaśyā (syā a)nantākārapraveśanayena, yathā ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṃ (vipulatāṃ) gacchatyabhyāsapāriśuddhibalamadhipatiṃ kṛtvā, tathā, tathā, śamathapakṣasyāpi kāyacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā) veditavyā| tasya yathā yathā kāyaḥ praśrabhyate, cittaṃ ca, tathā tathālambanacittaikāgratāyāśca yadutāśraya[ṃ]vivarddhayate| yathā cittaikāgratā vivardhate tathā tathā kāyaḥ praśrabhyate, cittaṃ ca, ityetau dvau dharmāvanyonyaṃ nirvṛtāvanyonyaṃ pratibaddhoyaduta cittaikāgratā, pratyakṣajñānotpattiḥ|

tatra kiyatā aśubhā pratilabdho(dhā) bhavati| kiyatā yāvadānāpānasmṛtiḥ pratilabdhā bhavatīti| peyālaṃ ataścāsya yoginaḥ aśubhāprayogasyāsevanānvayāt bhāvanānvayādbahulīkārānvayāccarato vā, viharato vā, viṣayasaṃmukhībhāve [a]pi nimittapratyavekṣaṇayāpi prakṛtyaivānabhisaṃskāreṇa bahutarāśubhatāsaṃprakhyānaṃ| yathāpi tatsubhāvitatvādaśubhāyāḥ kāmarāgasthānīyeṣu dharmeṣu cittaṃ[na] praskandati| na prasīdati| nādhimucyate| upekṣā saṃtiṣṭhate| nirvvitpratikūlatā veditavyaṃ(yā)| yoginānuprāpto (ptaṃ)me, aśubhāprāptaṃ me, bhāvanāphalamiyatā aśubhā pratilabdhā bhavati| viparyayeṇa [a]pratilabdhā veditavyā| yathā aśubhā evaṃ maitrī, idaṃpratyayatāpratītyasamutpādaḥ| dhātuprabhedaḥ| ānāpānasmṛtiśca veditavyā| tatrāyaṃ viśeṣaḥ bahutaraṃ maitracittatā khyāti| na pratighanimittaṃ| vyāpādasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ| bahutaramanityatā, duḥkhatā, nairātmyaṃ khyāti, na nityasukhasattvāya dṛṣṭisahagataṃ sammohanimittaṃ mohaparyavasthānīyeṣu dharmeṣu| cittaṃ (na)praskandatīti vistaraḥ| bahutaraṃ nānādhātukatā[ta] dekadhātukatā kāyapi(ci)ttaprabhedasaṃjñā khyāti| na tveva pi(ci)ttasaṃjñā, mānaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ| bahutarā adhyātmamupaśamasaṃjñā| śamathasaṃjñā| khyāti| na tveva prapañcasaṃjñā vitarkaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ|

tatra niyatā(taṃ)śamathaśca vipaśyanā cobhe mitrībhūte samayugamvarttete| yena yuganaddhavāhīmārga ityucyate| āha| yo lābhī bhavati navākārāyāṃ cittasthitau navamasyākārasya yaduta samāhitatāyāḥ [|] sa ca taṃ pariniṣpannaṃ| samādhiṃ niśritya adhiprajñaṃ dharmavipaśyanāyāṃ prayujyate| tasya tasminsamaye dharmānvipaśyataḥ [|] svarasavāhana eva mārgo bhavatyanābhogavāhanaḥ| anabhisaṃskāreṇa vipaśyanā pariśuddhā, paryavadātā, śamathānuyoga(tā) kalpa(lpi)tā parigṛhītā pravarttate| yathaiva śamathamāsate [te] nocyate śamathaścāsyavipaśyanā cobhe mitrībhūte samayugamvarttete| śamathavipaśyanāyuganaddhavāhī ca mārgo bhavatīti|| anantaroddānaṃ||

nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā|
arthatastu lakṣaṇauḥ pacchaiḥ (pakṣaiḥ) kālaiśca saha yuktibhiḥ||
anurūpaṃ tathābhyāsamāśaithilyaṃ viparyayaḥ|
(anurūpastathābhyāsa ā śaithilyād viparyayaḥ)
kālopalakṣaṇā tuṣṭiravaidhuryaṃ prayogatā||
samyak prayogatā caiva navādhārā dvidhā matā|
svabhāvato nidānācca tathādīnavadarśanāt||
pratibhāvitā caiva śuddhirāvaraṇasya hi||

tatra manaskārabhāvanā katamā[|] āhādikarmikastatprathamakarmika evaṃ vyāpini lakṣaṇe vyavasthāpite ekāgratāyāmā (ā) varaṇaviśuddheśca mithyāprayogaṃ ca varjayati| samyakprayoge ca śikṣate| sa tatprathamata ekāgratāṃ prahāṇābhiratiṃ cādhigamiṣyāmīti caturbhirmanaskāraiḥ prayujyate| katamaiścacaturbhiścittasantā panīyena manaskāreṇa, cittābhiṣyandanīyena, praśrabdhijanakena, jñānadarśanaviśodhakena ca manaskāreṇa [|]

tatra cittasantāpano manaskāraḥ katamaḥ [ḥ] [|] āha| yenāyaṃ manaskāreṇa| saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyayaṃ cittasantāpano manaskāraḥ|

tatra katamaścittābhiṣyandano manaskāraḥ| yenāyaṃ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṃ (|) cittābhiṣyandano manaskāraḥ|

tatra katamaḥ praśrabdhijanako manaskāraḥ| āha| yenāyaṃ manaskāreṇa kālena kālaṃ cittaṃ samvejanīyeṣu dharmeṣu saṃvejayitvā (saṃvejya) kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyā')dhyātmaṃ śamathayati| nirnimittāyāṃ| nirvikalpakatāyāmevaṃ sthāpayatyekāgrāṃ smṛtiṃ pravarttayati yenāsya hetunā, yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiścittapraśrabdhiścotpadyate| ayamucyate praśrabdhijanako manaskāraḥ|

tatra jñānadarśana viśodhano manaskāraḥ katamaḥ| yena manaskāreṇa kālena kālaṃ cittena tathādhyātmaṃ saṃśayamiti (saṃśamayati) tena punaḥ punarabhīkṣṇaṃ adhiprajñaṃ dharmavipaśyanāyāṃ yogaṃ karoti| yaduta tamevādhyātmaṃ cetaḥśamathaṃ niśritya[|]ayamucyate jñānadarśanaviśodhano manaskāraḥ|

katamaḥ kālena kālaṃ saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyevamasya taccittaṃ taptaṃ bhavati| santaptamudvignaṃ saṃvignaṃ yadutāsravasthānīyeṣu ca dharmeṣu| sarvasaṃvejanīyāni sthānāni| katamāni| āha[|] catvāri| tadyathā ātmavipattiḥ, paravipattiśca, vartamāne samavahite saṃmukhībhūte yoniśo manasikārānvayātsamvejanīyaṃ sthānaṃ bhavati| tatrātmasampattiḥ| parasampattiśca| abhyatīte kṣaṇe niruddhe vigate vipariṇate yoniśo manasikārānvayātsamvejanīyaṃ sthānaṃ bhavati| sa kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati| tasyābhipramodayataḥ| evamasya taccittaṃ snigdhaṃ bhavatyārdraṃ ca, dravañcācchaṃ ca, prasannaṃ ca|

tatrābhipramodanīyāḥ dharmāḥ katame|| āha| trividhā[ḥ] a (catvāro')bhipramonādhiṣṭhānaṃ, ratnāni, śikṣāpadapāriśuddhiḥ| ātmani ca| viśeṣādhigamasaṃbhāvanājātasya cetaso [a]saṃkocaḥ| sa evaṃ ratnānyanusaraṃścittamabhipramodayati lābhā me sulabdhāḥ| yasya me śāstā tathāgatorhan samyaksaṃbuddhaḥ| lābhā me sulabdhā yo (a)haṃ svākhyāte dharmavinaye pravrajitaḥ| lābhā me sulabdhāḥ| yasya me sabrahmacāriṇaḥ śīlavanto guṇavantaḥ peśalāḥ| kalyāṇadharmāṇaḥ| bhadrakaṃ me maraṇaṃ bhaviṣyati| bhadrikā kālakriyā, bhadrako[a]bhisaṃparāyaḥ| evaṃ catvāryanusmaraṃścittamabhipramodayati|

kathaṃ śikṣāpadapāriśuddhiṃ śīlapāriśuddhiṃ anusmarata(raṃ)ścittamabhipramodayati| lābhā me sulabdhā[ḥ] so[a]haṃ śāstari tathāgate [a]rhati samyaksaṃbuddhe, tasya ca svākhyāte dharmavinaye, tatra ca supratipanne śrāvakasaṃghe, ahamebhiḥ sabrahmacāribhiḥ śīlasāmānyagataḥ| śikṣāsāmānyagato, maitrakāyavāṅmanaskarmāntaḥ, dṛṣṭisāmānyagataḥ| sādhāraṇaparibhogī [|] evaṃ śikṣāpadapāriśuddhiṃ, śīlapāriśuddhimanusmaran(raṃ)ścittamabhipramodayati| yaduta vipratisārapūrvvakeṇa prāmodyena|

tatra kathamātmanaḥ adhigamasaṃbhāvanāmadhiṣṭhāya bhavyo [a]hamasmyeva [ṃ]pariśuddhaśīlaḥ| pratibalaśca bhājanabhūtaśca| ebhiḥ sabrahmacāribhiḥ śīlasāmānyagato, dṛṣṭisāmānyagataḥ, sadbhiḥ sāmānyagataiḥ (samyaggataiḥ) satpuruṣaiḥ, bhavyo[a]hamasmyevaṃbhūta, evaṃ pratipanno, dṛṣṭa eva dharme aprāptasya prāptaye, anadhigatasyādhigamāya, āsākṣātkṛtasya sākṣātkriyāyai| iti prāmodyamutpādayatyevamātmano[a]dhigamasaṃbhāvanādhiṣṭhānena cittamabhipramodayati|

api ca| yadanena pūrvveṇāparamārabdhavīryeṇa viharatā viśeṣādhigamaḥ kṛto bhavati| tadanusmarannuttari ca viśeṣādhigamamabhiśraddhyā[''da]dhaṃ ścittamabhipramodayatyayamaparaḥ| saṃvejanīyeṣu dharmeṣu cittamabhisaṃtāpayannāsravamāsravasthānīyebhyo dharmebhyaścittaṃ vimukhī karoti| viguṇī karoti| prātimukhyenāvasthāpayati| viśleṣayatyabhipramodanīyeṣu dharmeṣvabhipramodayannamiṣyandayannaiṣkramyapravivekajeṣu dharmeṣu sasnehaṃ cittamabhimukhīkarotyupaśleṣayati| ramayati| saṃyojayatyevamasya taccitte(ttaṃ) yābhyāṃ dvābhyāṃ dharmābhyāṃ| sarvvakṛṣṇapakṣavimukhaṃ sarvvakṛṣṇa(śukla)pakṣābhimukhaṃ ca pravarttate| yaduta saṃvegapraharṣābhyāṃ yataścittamevaṃ kṛṣṇapakṣa vimukhaṃ ca| kṛtvā cittasantāpanīyena manaskāreṇa śuklapakṣābhimukhaṃ kṛtvā, abhiṣyandanīyena manaskāreṇa kālena kālamadhyātmaṃ ca pradadhāti| yaduta cetaḥśamathena praśrabdhijanakena manaskāreṇa kālena kālaṃ dharmānvicinoti| pravicinoti| parivitarkayati| parimīmānsa(māṃsā)māpadyate| jñānadarśanaviśodhake(ne)na manaskāreṇa [|] evamasya taccittaṃ kālena kālaṃ śamathavipaśyanāparigṛhītaṃ| sarvvākārasarvvaguṇahetūpakṛtaḥ (taṃ)teṣāṃ teṣāṃ rātridivasānāmatyayāt| kṣaṇalavamuhūrttānāṃ (ṇāṃ) [|] viśeṣāya paraiti|

tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā, karmā [rā]ntevāsinā vā kālena kālaṃ yadā saṃtāpitaṃ ca bhavati| vigatamalakaṣāye bhāve nābhiṣyanditaṃ ca bhavati| tatra tatrālaṃkārakarmaṇā mṛdukarmaṇyatāyogenābhimukhīkṛtaṃ bhavati| tamenaṃ dakṣaḥ karmāro vā, karmā[rā]ntevāsī vā tadupamena śilpajñānena karmāntavastunā yatreṣṭā['](ma) laṃkāravikṛtistatra pariṇamayatyena (va)meva yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvenodvejitaṃ ca bhavati| kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṃ bhavati| tamenaṃ yogī yatra yatra niyojayati| śamathapakṣe vā vipaśyanāpakṣe vā tatra tatra sūpaśliṣṭaṃ ca bhavati| sulagnaṃ cāvikalaṃ cāvikampyaṃ ca| yathābhipretārthasampattaye ca paraiti|

tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate| yathāyaṃ viniyujyamānaḥ pratipadyamānaśca spṛśati| tatprathamataḥ prahāṇābhiratiṃ cittasyaikāgratāṃ| iha yogajño yogaprayukte nādikarmi(tamādikarmi) kaḥ (kaṃ)| tatprathamata evamavavadate| ehi, tvaṃ, bhadramukha, trīṇi nimittodgrāhakāni (ṇi)kāraṇāni niśritya yaduta dṛṣṭamvā śrutamvā, cintānumānādhipateyaṃ vā | parikalpaṃ pañca nimittānyudgṛhṇīṣva[|] samvejanīyaṃ, prasadanīyamādīnavanimittamālokanimittaṃ vasturūpaṇānimittañca[|] sa cetsa yogaprayukta ādikarmiko rāgacarito bhavatyaśubhāvineyaḥ kathaṃ sa pañcānāṃ nimittānāmudgrahaṇāyā [va]bodhyate| evama[va]bodhyate| ehi, tvaṃ, bhadramukha| yaṃ yameva grāmamvā nigamamvopaniśritya viharasi| sa cedanyatra grāme, nigame vānyatamaṃ puruṣamvā, striyamvā ābādhikaṃ śrṛṇoṣi| duḥkhitambāḍhaglānaṃ, mṛtamvā kālagataṃ, puruṣamvā striyamvā [|] api tu tasya puruṣasya vā, striyā vānyatamānyatamaṃ mitrāmātyajñātisālohitaṃ, paracakrakṛtamvā tadgrāmaparyāpannasya janakāyasya bhojanavyasanamagnidāhakṛtamvā, udakāpaharaṇakṛtamvā, kuvihitapraviṇāśakṛtamvā, kuprayuktakarmāntapralujyanākṛtamvā, apriyadāyādādhigamakṛtamvā, kulāṃgāra vipraṇāśakṛtamvā [|]no cecchṛṇoṣi| apitu pratyakṣaṃ paśyasi| no vānyasmiṃ (smin) grāmanigame, no ca tasminneva grāmanigame, na pareṣāma (raira)pi tvātmanaiva spṛṣṭo bhavasi| śārīrikābhirvedanābhirduḥkhābhistīvrābhiriti vistareṇa pūrvvavat|

sarvvaṃ dṛṣṭvā śrutvā caivaṃ cittaṃ saṃvejaya| duḥkho batāyaṃ saṃsāraḥ, kṛcchra ātmabhāvapratilabdho yatremā evaṃ rūpātmamaśca (rūpā ātmanaśca)pareṣāñca vipattaya upalabhyante| yadutārogyavipattirapi, jātivipatti rapi, bhogavipattirapi, vyādhirvyādhidharmatā ca| maraṇaṃ, maraṇadharmatā ca| api caikeṣāṃ śīlavipattirapi, dṛṣṭivipattirapi yato nidānaṃ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti| samparāye ca durgatigāminaḥ| yāśca sampattayo dṛṣṭadharmasukhavihārāya, abhisamparāye ca, sugatigamanāya tā apyanityā[ḥ], tāsāmapi anityatā prajñāyate| vipattiścet saṃmukhībhūtā, vimukhībhūtā tasminsamaye sampattiḥ| asaṃmukhībhūtāyāmapi vipattau durlabhā sampattirvināśadharmiṇī ca, evaṃ ca punaścittamudvejayitvā(jya) sādhu ca, suṣṭhu ca, yoniśaḥ pradadhatsva| anāśvāsyametatsthānamaviśvāsyaṃ| yatsaṃsāre me saṃsarataḥ, aparinirvṛtasyāvimuktacetasaḥ etā vipattisampattayo, na me saṃmukhībhāvaṃ, vimukhībhāvaṃ ca gaccheyuḥ| na vā atonidānaṃ me duḥkhamutpadyate (dyeta)| tīvraṃ, kharaṃ, kaṭukamanālāpamalabhyametatsthānaṃ tasmādetatsarvārthamadhipatiṃ kṛtvā prahāṇaratiratena me bhavitavyamapramattena, evaṃ bahulavihāriṇo me apyevāsyānarthasyākriyā syādityevaṃ yoniśaḥ pradadhatsva, evaṃ tvaṃ saṃvejanīyaṃ nimittamudgṛhya, punaḥ prasadanīyaṃ nimittamudgṛhṇīṣva[|] evaṃ ca punarudgṛhṇīṣva[|] ātmanaḥ śīlāni pratyavekṣasva| kiṃ pariśuddhāni me śīlānyapariśuddhāni[vā], yā (yo) me smṛtisaṃpramoṣādvā, anādarādvā kleśapracuratayā vā, avyutpannato vāsti kaścicchikṣāvyatikramaḥ| vyatikrānte vā, me (mayā)śikṣā[ṃ]yathādharmaṃ pratikṛtyādhyāśayena ca punarakaraṇāya cittamutpāditaṃ| kaści(kacci)nme kartavyaṃ kṛtamakarttavyañca (vyaṃ vā)| na kṛtaṃ samāsataḥ| kaccidadhyāśayasampanno[a]smi prayogasampannaśca| yaduta| śikṣāpadeṣu| evaṃ na te pratyavekṣamāṇena| sa cetpariśuddhaḥ śīlaskandhaḥ, na punaste cetanā karaṇīyā| kaccinmevipratisāḥ ra utpadyetāpi tu dharmaṃtaiveyaṃ| yadevaṃ viśuddhaśīlasyāvipratisāra utpadyate| evaṃ cāvipratisāriṇā na cetanā karaṇīyā, kaccinme prāmodyaṃ utpadyeta| api tu dharmataiveyaṃ yadavipratisāriṇaḥ prāmodyamutpadyate| anena tāvadekena prāmodyādhiṣṭhānena dvayāvipratisārapūrvakaṃ prāmodyamutpādayitavyaḥ(m)| utpādya pareṇa saṃpraharṣādhiṣṭhānena mānasaṃ saṃpraharṣaya| sa cet punarbhavasi pūrvveṇāparaṃ parīttasyāpi viśeṣādhigame prītirjanayitavyā, bhavyohamasmi, pratibalaḥ| evaṃ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ| dṛṣṭe dharme prāptasya prāptaye, anadhigatasyādhigamāya| asākṣātkṛtasya sākṣātkriyāyai| anenāpyadhiṣṭhānena mānasaṃ saṃpraharṣaya|| sa cetpunarlābhī bhavati pūrvveṇāparaṃ paracittasyāpi viśeṣādhigamasya[|] sa tvaṃ tamadhipatiṃ kṛtvā pareṣāṃ ca paripūrṇṇe viśeṣādhigame yaduta tathāgate, tathāgataśrāvakeṣu vā, ātmanaścottariviśeṣādhigamasaṃpratyayajāto mānasaṃ saṃpraharṣaya iti (|) ya ebhirākārairmanasaste sa praharṣa iti| ya ebhirākāraiḥ sa pūrvvapramuditasyaitarhi prītimanaskatetyucyate|

evaṃ prasadanīyaṃ nimittamudgrāhayatyudgrāhayitvā (hya) punassamanuśāsti| ehi, tvaṃ, bhadramukha, saṃvejanīyena nimittena saṃtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurmanasyaṃ (sye) loke bahulaṃ vihariṣyasi| yatra ca yatrālambane prayokṣyase|| śamathapakṣe, vipaśyanāpakṣe vā, tatra tatrālambane cittaṃ sthitaṃ bhaviṣyati| adhyātmaṃ susaṃsthitaṃ, kāyacittapraśrabdhicittaikāgratāśca pratilapsyase [|] evaṃ kṛṣṇapakṣavimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yaduta saṃvegābhiṣyandanatayā sarvvaṃ punarasyādīnavanimittamudgṛhṇīṣva yaduta nimittebhyo vipakṣebhyabhyaścopakleśebhyaśca [|]

tatra nimittāni rūpanimittādīni daśa, vitarkāḥ kāmavitarkādayo[']ṣṭau, upakleśāḥ kāmacchandādayaḥ(|) pañca| evañca punasteṣvādīnavamudgṛhṇīṣva| itīmāni nimittāni vyāpārakārakāni(ṇi) cittasya| itīme vitarkā aunmuktasaṃkṣobhakārakāścittasya[|] itīme upakleśā anupaśamakārakāścittasya| yaśca cittasya vyāpāro nimittakṛtaḥ| yaśconmuktasaṃkṣobho vitarkakṛtaḥ| yaścānu(nū)pakleśa[upakleśa] kṛtaḥ duḥkhāvihāra eṣa cittasya, tasmādime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṃhitāścittavikṣepasaṃkṣobhakarā [ḥ|] evamādīnavanimittamudgṛhya cittaikāgratāyāṃ cittasthitau, cittāvikṣepaḥ (pe) ṣaḍbhirākārairnimittamudgṛhāṇa, yaduta nimittasaṃjñayā nirnimitte vāvyāpārasaṃjñayā, nirvikalpasaṃjñayā, nirvikalpe cānautsukyāsaṃkṣobhasaṃjñayā, upaśamasaṃjñayā, upaśame(na) niṣparidāha nairvṛtyāśubhasaṃjñayā [|] evaṃ nimittamudgṛhya punaraparaṃ cālokanimittamudgṛhāṇa[|] yaduta pradīpādvā, agniskandhaprabhāsādvā, sūryamaṇḍalādvā, candramaṇḍalādvā nimittamudgṛhya, śmaśānādyupasaṃkramya, vinīlakādvā nimittamudgṛhāṇa| yāvadasthī (sthi)nāmvā, asthiśaṃkalikānāmvā, no cecchmaśānādapi tu citrakṛtādvā, kāṣṭhaśmaśānakṛtādvā nimittamudgṛhāṇa, udgṛhya śayanāsanāsanamupasaṃkrama, upasaṃkramyāraṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, maṃce vā, pīṭhe vā, tṛṇasaṃstarake vā niṣīda[|] paryaṅkamābhujya, pādau prakṣālya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpya, niṣadya tatprathamata ekāgratāyāṃ cittāvikṣepe smṛtyupanibaddhaṃ kuru, tatra ca ṣaṭsaṃjñāṃ (ḥ) nirvvikalpasaṃjñāmupasaṃśamasaṃjñāṃ nirvyāpārasaṃjñāmanautsukyāsaṃkṣobhasaṃjñānniṣparidāhanairvṛtyāśubhasaṃjñāṃ| tatra ca te vikṣepāvikṣepaparijñāvadhānaṃ pratyupasthitaṃ bhavatu| yena vikṣepāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañca parijānīṣva, cittaikāgratā[yā]ñca ṣaṭsaṃjñābhāvanānugatāyāmavikṣepaṃ [|] tatra ca vikṣepāvikṣepe (payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā, adhyātmaṃ cetaḥśamathopanibaddhā sarvvā cittasantatiścittadhārā paurvvāparyeṇa nirnimittā pravarteta| nirvikalpā upaśāntā[|] sa cetpunaḥ saṃpramoṣā [t]smṛtisaṃpramoṣāttathā śamathaprāpte cetasi nimittavitarkopakleśānabhyāsadoṣādābhāsamāgacchanti| sukhamādarśayanti|

ālambanīkurvvanti| teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ| yaduta pūrvvadṛṣṭamevamadhipatiṃ kṛtvā evaṃ tadālambanama[nu]smṛtyamanasikāreṇa vibhāvitaṃ| viśvastamanābhāsagatāyāmavasthāpitaṃ bhaviṣyati| taccaitad, bhadramukha, sūkṣmamālambanaṃ| duḥpra(duṣpra)tividhyamasya te prativi(ve)dhāya tīvra[c]chandaśca vyāyāmaśca karaṇīya[ḥ|]

idaṃ cālambanaṃ sandhāyoktaṃ bhagavatā| janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta| atha puruṣa āgacchedabālajātīyaḥ | taṃ kaścideva[ṃ]vadedidaṃ te bhoḥ, puruṣa, tailapātrapūrṇṇaṃ samatittikamanabhiṣekyamantarā ca janakāyaḥ sannipateta| sā khalu janapadakalyāṇīma(a)ntarā ca mahāsamājaṃ| pariharttavyamayaṃ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ| sa cettvamasmāttailapātrādekabindumapi pṛthivyāṃ nipātayiṣyasi tataste utkṣiptāsiko badhakapuruṣa ucchinnamūlaṃ śiraḥ prapātayiṣyati| kiṃ manyadhve bhikṣavaḥ api nu sa puruṣaḥ amanasikṛtvā tailapātramamanasikṛtvā tailapātramamanasikṛtvā utkṣiptāsikaṃ badhakapuruṣaṃ janapadakalyāṇī[ṃ] manasi kuryānmahājanasamājamno, no, bhadanta, tatkasya hetostathā hi tena puruṣeṇo[tkṣi]ptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ| tasyaivaṃ syāt [|] sa cedahamasmāttailapātrādekabindumapi pṛthivyāṃ pātayiṣyāmi| ato me utkṣiptāsiko badhakapuruṣaḥ ucchinnamūlaṃ śiraḥ prapātayiṣyati| nānyatra sa puruṣaḥ amanasikṛtya(tvā) janapadakalyāṇī[ṃ] mahāsamājamvā| tadeva tailapātraṃ sarvvacetasā samanvāhṛtya samyageva pariharedevameva bhikṣavaḥ| ye keciccatvāri smṛtyupasthānāni satkṛtya bhāvayanti| gurukṛtya sarvvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [|] tatra janapadakalyāṇīti kāya[c]chandādyupakleśaparyavasthānīyānāndharmāṇāmetadadhivacanaṃ| paramapradhānā nṛttagītavādita iti vitarkaprapañcasaṃkṣobhasthānīyānāṃ dharmāṇāmetadadhivacanaṃ| mahāsamāja iti| rūpanimittādīnāṃ daśānāṃ nimittānāmetadadhivacanaṃ| abālabhāgīyaḥ puruṣa iti| yogācārasyādhivacanaṃ| tailapātramiti| śamathopanibaddhasya cittasya etadadhivacanaṃ| kāyacittapraśrabdhisnehanārthena utkṣiptāsiko badhakapuruṣa itinimittavitarkopakleśeṣu pūrvodgṛhītasyādīnasyaitadadhivacanaṃ [|] satkṛtya viharati| na caikabindumapi pṛthivyāṃ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitadadhivacanaṃ| yenāyaṃ sarvvo (sarvāṃ)cittasantatiṃ cittadhārāṃ nirmimittāṃ nirvikalpāmupaśāntāṃ vīryabalena nirantarāṃ paurvvāpayeṇa pravarttayati| na caikacittamutpādayati| nimittālambanamvā vitarkopakleśālambanamvā||

tamenamevaṃ śamathaprayuktamādikarmikaṃ yogī samanuśāsti| yāvatte, bhadramukha, evaṃ śamathamārgaprayuktasya evamupāyaparigṛhītaṃ smṛtisaṃprajanyasahagataṃ sābhirāmaṃ cittaṃ bhavati| tāvatte śamathamārga eva bhāvayitavyaḥ| sa cetpunaranabhyāsamoṣānna ramate sopāyaṃ ca tadālamba tasmānnirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṃ kurute| yadeva te pūrvvodgṛhītamaśubhanimittaṃ tadeva manasi kuru tatprathamato nimittamātrānusāriṇyā vipaśyanayā yaduta vinīlakamvā, vipūyakamvā, yāvadasthiśaṃkalikāmvā|| tathā prayuktaśca tatprathamava (ta) ekaṃ vinīlakamadhimucyasva, yāvadekāmasthiśaṃkalikāṃ yataścātra kṛtaparicayo bhavasi| prabhāsvaraśca tedhimokṣaḥ pravartate| tadālambanandvau tadā dvau, trīṇi, catvāri, paṃca, daśa, viṃśa, triṃśaccatvāriṃśat| pañcāśadvinīlakaśataṃvinīlakasahasraṃ, yāvatsarvvā diśo vidiśaśca| pramāṇākāreṇa pūrvvā[ṃ] nirantarā[ma]dhimucyasva| yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi[|] yathāvinīlakānāmevaṃ yāvada sthiśaṃkalikānāṃ sarvvamevamadhimuktimanaskāraṃ niśritya bhūtamanaskāramavatara, evaṃ ca punaravatara, yāvantyetāni vinīlakāni mayādhimuktāni yāvadasthiśaṃkalikā ato[a] pramāṇavarāṇi me pūrvvāntabhārabhya, tatra tatra bhavagaticyutyupapādeṣu, mṛtasya kālagatasya yāni vinīlakāni nirvṛttāni, yāvadasthiśaṃkalikānirvṛtyāṃ| yeṣāṃ pūrvvā koṭirna prajñāyate, nivartamānānāṃ, tāḥ sa cetkaścit saṃharet saṃhṛtāśca na vinaśyeyuḥ, na ca pūtībhaveyuḥ| nāsti sa pṛthivīpradeśo yatra teṣāmavakāśaḥ syāt| ekakalpikā nāmapi, tāvadyāvadasthiśaṃkalikānāṃ sa cetkaścitsaṃhārako bhavet| tāsāṃ syāt saṃhṛtānāṃ vipulapārśvaparvatasamā rāśiḥ| yathā pūrvvasyāntara (pūrvānta) mārabhyaivama parāntamapi yāvat (|) duḥkhasyāntaṃ na kariṣyāmyevaṃ hi tvamabhiyukṣi(yuṃkṣva)| manaskāraṃ niśritya bhūtamanaskāramavatīrṇṇo bhaviṣyasi (bhava)| na caitāni vinīlakāni yāvadasthiśaṃkalikā [yā] vipaśyanāprayuktena sakṛdvipaśyitavyā [ni], nānyatraikaṃ vinīlakamadhimucya punaścittaṃ śamayitavyaṃ tāvacca tadvinīkamadhimoktavyaḥ (vyaṃ) yāvattasmenā (sminnā) lambane sābhirāmaprabhāsvaraṃ nopāyāsena paryavanahyate| na tāvātkālakaraṇīyaṃ bhavati| tasmin samaye adhyātmaṃ sā(saṃ?) śamayitavyaṃ yathā vinīlakamevaṃ yāvadasthiśaṃkalikaikā evaṃ yāvadapramāṇā anenaiva nayena veditavyā [ḥ]| cittamadhyātmaṃ saṃśamayitvā (saṃśamya) vimoktavyāstataḥ sarvvapaścādapramāṇāni vinīlakānyapramāṇā yāvadasthiśaṃkalikā adhyātmaṃ cittābhisaṃkṣepeṇa vibhāvayatyanābhāsagatāyāṃ sthāpayati| na ca tāni nimittānyutsṛjati|| savikalpāni nāpi ca kalpayati| nānyatra tadālambanameva nirnimittaṃ nirvikalpamupaśāntaṃ cittamavasthāpayati|

sa punaścopadiśyate, yatte bhadramukha, pūrvvamevālokanimittamudgṛhītaṃ, tattvaṃ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanāpakṣaprayoge [a]pi, ālokasahagatena cittena, saprabhāsasahagatena, prabhāsvareṇānandhakāreṇa śamathavipaśyanāṃ bhāvaya| evaṃ ca te śamathavipaśyanāmārge ālokasaṃjñāṃ bhāvayataḥ| sa ce dādita eva avispaṣṭodhivimokṣo bhaviṣyatyālambane samya[gā]bhāsaḥ| sa tena hetunā, tena pratyayena, bhāvanābhāsādviśiṣṭatā bhaviṣyati| pracurābhāsa (ga)tā ca| sa cetpunarādita eva vispaṣṭo bhaviṣyati| pracurābhāsaḥ| sa bhūyasyā mātrayā vispaṣṭataratāṃ pracurābhāsataratāñca gamiṣyati| sa tvametatsamveganimittena sūdgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanānimittena, lokanimittena, sūdgṛhītena kālamadhyātmaṃ cittaṃ saṃśayamayankālena kālaṃ dharmānvicinvanti(cinvan), nimittamātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣvavatara| yadutāśubhāprayoga mevādhipatiṃ kṛtvā, evaṃ ca punarvicinvan bahirdhā ṣaṭtriṃśato (t)dravyāṇi kāyāt keśādi prasāvaparyantā (ntaṃ) nimittamudgṛhya adhyātmametāni sarvvāṇi aśucidravyāṇyadhimucyādhyātmaṃcittaṃ saṃśamaya (sva), idaṃ te bhaviṣyatyadhyātmaṃ kāyena kāyānupaśyanāyāḥ yadutātmano[']ntaḥ kāyamārabhya, sa tvaṃ punarapi bahirdhā aśubhānimittenodgṛhītena vinīlakaṃ cādhimucyasva, yāvadasthi vā śaṃkalikāmvā, parīttena vādhimokṣeṇa, mahadgatena vā[a]pramāṇena vādhimucyādhimucyādhyātmaṃ cittaṃ saṃśamaya, idaṃ te bhaviṣyati| bahirdhā kāyena kāyānupaśyanāyā, yaduta parasāntatikaṃ bahiḥkāyamārabhya, sa tvaṃ punarapyātmanaḥ antaḥkāye'śubhatāparibhāvitena cetasāścāśubhatāparibhāvitena cetasā parakāye cāntarbahiścāśubhatāparibhāvitena cetasā[']'tmānaṃ ghri(mri)yamāṇamadhimucyasva, mṛtamvā punaḥ śmaśāne [a]bhinirhriyamāṇamabhinirhṛtamvā, śmaśāne cchoritaṃ| choritamvā vinīlakāvasthaṃ, vipūyakāvasthaṃ, yāvadasthiśaṃkālikāvasthamadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā kāye kāyānupaśyanāyāḥ sa [t]tvaṃ, punarapi catvāro'rūpiṇaḥ skandhāḥ śrutacintādhipateyena parikalpanimittagrāheṇa triṣu bhāgeṣvadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanāpakṣye ca| yadādhyātmaṃ cittamabhisaṃkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṃkṣobhaniḥparidāha nairvṛtyasukhasaṃjñākārā avikṣepālambanā vedanādayaścatvāro[a]rūpiṇaḥ skandhāḥ| pratikṣaṇaṃ pratikṣaṇamanyo[']nyatayā navanavaniṣpurāṇatayā pravartanta ityadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā vedanāsu, citte, dharmeṣu, dharmānupaśyanāyāḥ sattvaṃ| ye pūrvvaṃ viṣayopādānā, viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ kṣīṇā, ye caitarhi smṛtisaṃpramoṣāccittakṣepe satyutpadyante nimittavitarkopakleśālambanādhipateyā vedanādayaścatvāro[a]rūpiṇaḥ skandhāsteṣāmā(yā)pāyikatāṃ tāvatkālikatāmitvarapratyupasthāyitāṃ, sādīnavatāṃ, sadhruvatāmanāśvāsikatāmaparimucyasva| idaṃ te bhaviṣyati| bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṃ, punarapi vipaśyanānimittamudgṛhya sanimitte saṃkalpe manaskāre sthitaḥ| ye savikalpasanimittālambanādhipateyā adhyātmamutpadyante| vedanādayacatvāro [a]rūpiṇaḥ skandhāsteṣāṃ pratikṣaṇaṃ navanavatāṃ niṣpurāṇatāmanyo[']nyatāṃ pūrvavadadhimucyasva| idaṃ te bhaviṣyati bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānupaśyanāyāḥ [sattvaṃ]| evaṃ hi tvamaśubhāprayogamadhipatiṃ kṛtvā catvāri smṛtyupasthānānyavatīrṇṇo bhaviṣyasi| smṛtyupasthāne, prayoge [a]pi ca| te kālena kālaṃ śamathavipaśyanāyāṃ prayoktavyaṃ| sa tvamevamupasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṃ yameva grāmaṃ vā, nigamaṃ bopaniśritya viharasi, sa tvaṃ tameva grāmaṃ vā, nigamaṃ vā| tannityena cittena, tatpravaṇena, tatprābho(bhā)reṇa ālambanamālambananimittamutsṛjatā piṇḍāya praviśa| caṇḍasya hastinaścaṇḍasyāśvasya, caṇḍasya goścaṇḍasya kurarasya, ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanāsanaparivarjanā [|] arakṣitaste ātmā bhavati| yeṣu ca te viṣayanimitteṣvindriyāṇi prerayitavyāni teṣvanābhogatayā asaṃvṛtānīndriyāṇi bhavantu| yeṣu vā punarnimitteṣvindriyāṇi prerayitavyāni| teṣu teṣūpasthitā smṛtiḥ| bhavatu, yaduta kleśāsamudācārāya| sa tvamevaṃ surakṣitena kāyena, susaṃvṛtairindriyaiḥ, sūpasthitayāsmṛtyā, tadgatena mānasena mātrayā piṇḍapātaṃ paribhuṃkṣva| mitabhāgī(ṇī) ca bhava, sārdhaṃ gṛhasthapravrajitairyuktakā (bhā)ṇī, kālabhāṇī, ārjavabhāṇī| praśāntabhāṇī| adharmyā ca te[tvayā] kathā sarvveṇa sarvvaṃ parivarjayitavyā| dharmyāmapi te [tvayā] kathā [ṃ]kathayatā na vigṛhya kathā karaṇīyā| tatkasya hetoḥ [|] vigṛhya kathāsaṃrambhānuyogamanuyuktasya puruṣapudgalasya viharataḥ kathābāhulye cittaṃ santiṣṭhate| tathā bāhulye satyauddhatyamauddhatye satyavyupaśamaḥ| avyupaśāntacittasyārāccittaṃ samādherbhavati| na tvamevaṃcārī tvaritatvaritamanutsṛṣṭenālambanena me [a]dyaśamathavipaśyanāyāṃ yathodgṛhītenaiva nimittena pratanukāritayāvā, antakāritayā ca| yogaṃ kuru, te (sa tvam) agnimathanaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhava, evaṃ tu punaścitaṃ praṇidhatsva| sa cedyāvadāyurjambūdvīpe sarvveṣāṃ jaṃbūdvīpakānāṃ manuṣyāṇāmabhūttatsarvvamabhisamastaṃ mamaikasyaitarhi syāt| so[a]haṃ tāvadapramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhavā[mi] [|] evaṃ ca punaścittaṃ praṇidhatsva| sa cedyāvadāyurjabūdvīpe manasikāre śamathavipaśyanāyāṃ yogaṃ na riṃcayaṃ(yan) yadutāsyaiva yogaprayogasya mahāphalatāṃ mahānuśaṃsatāṃ ca viditvā prāgevāsmin pari(praṇi)dhatte [|] āyuṣītvare jīvite dūramapigatvā varṣaśati(ta)ke parigaṇyamānamauntike [|]

evaṃ hi tvaṃ yathānuśiṣṭaḥ pratatakārī vātyantakārī ca| yasyārthe prahāṇamupagatastasyārthasyābādhako bhaviṣyasi| tatprathamata[sta]mpra[kṣya]si| mṛdukāṃ kāyapraśrabdhiṃ cittaikāgratāṃ tataścottari vipulā[']laukikalokottarāṃ sampadamārāgayiṣyati(si)|

evamayamādikarmikastatprathamakarmikaḥ| aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyaga(k) codito bhavatyevaṃ ca pratipadyamānaḥ| samyakpratipanno bhavati| yathā[a] śubhāvineyo[a]śubhāyāṃ, tathā maitryavineyādayo[a]pi ānāpānasmṛtiparyavasānāya yathāyogaṃ veditavyāstatrāyaṃ viśeṣaḥ| tadanyeṣvavataraṇamukheṣu taṃ vibhāvayiṣyāmi| tatra maitrībhāvanāprayuktenādikarmikā(ṇa)bahirdhā mitrapakṣādudāsīnapakṣācca nimittamudgṛhya pratirūpaśayanāsanagato hi sukhādhyāśayagatena manaskāreṇa samāhitabhūmikena pūrvvamekaṃ mitramadhimoktavyamekamamitramekamu(ka u) dāsī naṃ (naḥ), teṣu ca tri[ṣu]pakṣeṣu tulyaṃ hitasukhādhyāśayagatena manaskāreṇopasaṃhāraśca karaṇīyaḥ| sukhitā bhavantyete sukhakāyāḥ sattvā yadutānavadyakāmasukhena, anavadyasaprītikasukhena, anavadyaniṣprītikasukhena| tataḥ paścād dve mitrāṇi, trīṇi, catvāri, pañca, daśa, viṃśa, triṃśatpūrvvavadyāvatsarvvā diśo vidiśaśca mitrāmitra (traiḥ) pūrṇṇā adhimucyante| nirantarā yatra nāstyantaramantato daṇḍakoṭīviṣkambhanamātramapi yathā mitrapakṣeṇaivamamitrodāsīnapakṣeṇa veditavyaṃ| sa ca maitrīprayogaṃ ca na jahāti| nānyatra bhāvayanneva maitrīṃ smṛtyupasthāneṣvavatarati| kathaṃ punaravataratyadhimucyamāno [a]vatarati| yathāhamapyanyeṣāṃ mitrasammato [a]mitrasammataścodāsīnasammataśca[|]ahamapi sukhakāmo duḥkhapratikūlaḥ| idamasyādhyātmaṃ kāye kāyānupaśyanāyāḥ [sattvam]| ete[a]pi sattvāḥ pareṣāṃ mitrabhūtā, amitrabhūtā, udāsīnabhūtāśca, yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idamasya bahirdhā kāyānupaśyanāyāḥ [sattvaṃ], yathāhaṃ tathaite sattvā, yathā me ātmanaḥ sukhameṣaṇīyaṃ sattvānāmātmasamatayātmatulyata yā eṣāṃ sattvānāṃ mayābhihitasukhopasaṃhārakaraṇāya itīdamasyādhyātmabahirdhā kāye kāyānupaśyanāyāḥ [sattvam]| catvāri caitāni smṛtyupasthānāni, saṃbhinnaskandhālambanatayā saṃbhinnālambanaṃ smṛtyupasthānaṃ bhavati| rūpanimittantu yogī udgṛhya varṇṇasaṃsthānanimittaṃ, vijñaptinimittaṃ ca mitrā[']mitrodāsīnapakṣād(kṣebhyo)[']dhimucyate| tenedaṃ kāyasmṛtyupasthānameva vyāvasthāpyate| sodhimuktimanaskāraṃ niśritya, bhūtamanaskāramasyāvataratyevaṃ ca punaradhimucyamāno [a]vatarati| yāvadapramāṇāḥ sattvā ete mayā (a)dhimuktā| hitasukhagatenādhyāśayena| ato [a]pramāṇatarāḥ sattvā ye mamapūrvvāntamārabhya mitrā[']mitrodāsīnapakṣatayā [a]bhyatītā ye mama mitratāṃ gatvā amitratāmupagatā, amitratāṃ gatvā mitratāṃ codāsīnatāṃ topa(copa)gatāstadanena paryāyeṇa sarva eva sattvāssamasamā, nāstyatra kācinmitratā vā, amitratā vodāsīnatā vā, pariniṣpannetyanenaiva paryāyeṇa tulyahitasukhopasaṃhāratā ca karaṇīyā| yathā pūrvvāntamārabhya evamaparāntamapyāramya, satyāṃ saṃsṛtau saṃsāre yepi ca mayā sattvāḥ pūrvvāntamārabhya tanmaitreṇa cittenānukampitāḥ| kiṃ cāpi te [a]bhyatītā apitu tānetarhyanukampe yaduta cittaniṣkāluṣya(kaluṣa)tāmavyāpannatāmupādāya| sukhitā bata te sattvā, bhūtā bhaviṣyan(abhūvan), ye, [a]pi ca na bhūtā anāgate [a]dhvani sukhitā bhavantu| evaṃ bhūtamanaskārānupratiṣṭhasya maitrīvihāriṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ| tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ| śatimāmapi kalāṃ naupeti| sahasrimāmapi| saṃkhyāmapi, kalāmapi| gaṇanāmapyupaniṣadamapi nopaiti [|] śeṣaṃ pūrvvat||

tatredaṃpratyayatāpratītyasamutpāda ādikarmikaḥ śrutacintādhipateyena parikalpitaṃ na nimittamudgṛhṇātyanyeṣāṃ sattvānāmajñānaṃ| sammoho yeneme pratyakṣamanityaṃ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ, duḥkhaṃ sukhataḥ, nirātmakatāmātmataḥ| viparyastā ete sattvā viparyāsa hetordṛṣṭe dharme, vedanāsu samparāye cātmabhāvābhirnivṛttau, tṛṣyanti, tṛṣitāśca jātimūlakāni karmāṇi kṛtvā evamāyatyāṃ karmakleśahetu [............] kevalaṃ saṃduḥkhamabhinirvvartayantyevaṃ nimittamudgṛhyādhyātmamadhimucyate| ayamapi kevalo duḥkhaskandha evameva saṃbhūta iti| ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvvāntamārabhya yeṣāmādireva na prajñāyate| te'pyevaṃbhūtā, eṣāmapi sattvānāmatītānāgatapratyutpannāḥ sarvva evātmabhāvā duḥkhaskandhasaṃgṛhītā evamevābhinirvṛttāḥ| āyatyāṃ notpadyante| sa khalvayamiyaṃ(daṃ)pratyayatāpratītyasamutpādamanaskāraḥ sarvvabhūtamanaskāra eva nāstyādhimokṣikaḥ| yadi na punarātmano vartamānān skandhān pratītyasamutpannān manasikaroti| tadādhyātmaṃ kāye yāvaddharmeṣu dharmānudarśī viharati| yadā ca punaḥ pareṣāṃ vartamānānskandhān pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| yadātmanaśca pareṣāṃ cātītānāgatān [skandhān] pratītyasamutpannānmanasi karoti| tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati| śeṣaṃ pūrvvat|

tatra dhātuprabhedaprayogaprayukta ādikarmiko bahirdhāpṛthivīkāṭhinyanimittamudgrahya, tadyathā bhūparvvata tṛṇavanaśarkarakaṭhillamaṇimuktivaiḍūryaśilāpravālādikebhyaścādhyātmaṃ kāṭhinyamadhimucyate| bahirdhā apsvabdhātornni(rni)mittamudgṛhya, tadyathā nadīprasravaṇataḍāgakūpādibhya[ḥ], tathā mahato [a]gniska ska[ndhasya]bdhau vādityakiraṇasaṃtāpitā bhūrāviṣṭebhyo [vā] sarvvebhyaḥ| udārāgnisaṃpratāpitebhyo vā praśrayebhyaśca no bahirdhā vāyuskandhātpūrvvadakṣiṇapaścimottarebhyo vāyubhyo yāvadvāyumaṇḍalebhyaḥ| ye deśā [astyādestāraṇīyā] vāyugatena sacchidrāḥ, suśirāḥ, sāvakāśāḥ, tasmādākāśadhātornimittamudgṛhṇātyadhyātmamabdhātuṃ, tejo dhātuṃ vāyudhātumākāśadhātumadhimucyati(te)| śrutacintādhipateyena ca parikalpitena [|] evaṃ vijñānadhātornimittamudgṛhṇāti| cakṣurādhyātmikamāyatanamaparibhinnaṃ ced bhavati| rūpamābhāsagataṃ| na ca tajjo manaskāraḥ pratyupasthito bhavati| na tajjasya cakṣurvijñānasya prādurbhāvo bhavati| viparyayādbhavati| evaṃ yāvanmanodharmānmanovijñānaṃ veditavyam|

evaṃ nimittamudgṛhyāpyeṣāṃ sarvveṣāṃ vijñānānāmasmin kāye cāturmahābhūtike bījaṃ dhāturgotraṃ prakṛtirityadhimucyate| tānyetāni catvāri mahābhūtāni tatprathamato [a]ṅgapratyaṃgo(gato) [a]rthaṃ vināpyadhimucyate [|] tataḥ paścāt| sūkṣmatarāvayava prabhedānādhimucyate| evaṃ yāvadgatāyanapraviṣṭa[s]tu[ṭi]samatayā, evaṃ yāvacchanaiḥ śanaiḥ paramāṇuśo[a]dhimucyate| sa ekaikamaṃgāvayavapramāṇaparamāṇusañcayasanniviṣṭamadhimucyate| kaḥ punarvvādaḥ sarvvakāyamayaṃ(yam| ayaṃ)dhātuprabhedaprayuktasya cārthaprabhedaparyantaḥ rūpiṇāṃ tābaddhātūnāmākāśadhātoḥ punaḥ| yatpunarasya tasmin prayoge śamathavipaśyanābhāvanāyāṃ vikṣepāvikṣepaparijñāvadhānamidamasya saṃprajanyasya smṛtisamatāyāśca[|] yatpunaḥ saṃveganimittaṃ, prasadanīyaṃ ca nimittaṃ sūdgṛhītaṃ bhavatīdamasyābhidhyādaurmanasya vinayasya, tasyaivamātāpino viharato yāvat (d) dvitīyaloke [a]bhidhyādaurmanasyaṃ pūrvvameva samyakprayoga [sa]mārambhakāle| sūkṣmacittapraśrabdhirdurupalabhyā pravarttate| yā tatra śamathamvā bhāvayato, vipaśyanāmvā prasvasthacittatā, prasvasthakāyatā| cittakāya karmaṇyatā| iyamatra kāyacittapraśrabdhiḥ| tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiścābhivara[ṃ] nī audārikāṃ sūpalakṣyāṃ cittaikāgratāṃ kāyapraśrabdhimāvahati| yaduta hetupāraṃ paryādānayogena, na tasya, na cirasyedānīmaudārikīcittakāyapraśrabdhiścittaikāgratā ca| sūpalakṣyotpatsyatīti| yāvadasyā pūrvvanimittaṃ pūrva nirgauravapratibhāsamutpadyate| na caitadvādhalakṣaṇaṃ| tasyānantarotpādādyatprahāṇarativivandhakārī (ri)ṇāṃ kleśānāṃ pakṣyaṃ cittaṃ(tta)dauṣṭhulyaṃ tatprahīyate| tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhirutpadyate| tasyotpādāt kāyapraśrabdhyutpādānukūlāni vāyūrdhva[mu]ktāni mahābhūtāni kāye [']vakramanti| teṣāmavakramaṇahetoryatkāyadauṣṭhulyaṃ tadvigacchati| prahāṇaratiriva[da ka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvvakāyaḥ pūryate| syādā[............] dhyāti|

tataḥ prathamopanipāte cittauṣṭhilyaṃ (cittadauṣṭhulyaṃ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca| cittasya tasmin samaye khyāti| tasyordhvaṃ yo [']sau tatprathamopanipātī praśrabdhivegaḥ| sa śanaiḥ śanaiḥ pariślathataro bhavati| chāyevānugatā praśrabdhiḥ kāye ca pravarttate| yacca tadauddhilyaṃ(ddhatyaṃ) cetasastadapyavahīyate| praśāntākāracittasālambane śamatho yastacca(yassa)pravarttate| tata ūrdhvamayaṃ yogī ādikarmikaḥ samanaskāro bhavati| [sa]manaskāra iti ca saṃkhyāṃ gacchati| tatkasya hetoḥ| rūpārthānurodhena samāhitabhūmiko manaskāraḥ parīttastaprathamataḥ pratilabdho bhavati| tenocyate samanaskāra iti|

tasyāsya samanaskārasyādikarmikasyemāni liṃgāni bhavanti| parīttamanena rūpāvacaraṃ cittaṃ pratilabdhaṃ bhavati| parīttā kāyapraśrabdhiścittapraśrabdhiścittaikāgratā, bhavyo bhavati pratibalaḥ| kleśaviśodhanālambanaḥ prayoge[']sya, stigvā(mā)cāsya cittasantatiḥ pravarttate| śamathopagūḍhāccaritaṃ tadānena viśodhitaṃ bhavati| sa cedraṃjanīye viṣaye carati, na tīvraṃ rāgaparyavasthānamutpādayati| alpamātrekaṇāvaramātrakeṇa ca| pratipakṣasanniśrayeṇābhoga mātrakeṇā['] śakto[a]tiprativiśoda(dha)yituṃ| yathā raṃjanīye evaṃ dveṣaṇīye, mohanīye mānasthānīye, vitarkasthānīye veditavyam| niṣaṇṇasya cāsya pratisaṃlayane cittaṃ pratidadhatastvaritatvaritaṃ cittaṃ praśrabhyate|| kāyaśca[|]kāyadauṣṭhulyāni ca nātyarthaṃ bādhante| na cātyarthaṃ nivaraṇasamudācāro bhavati| na cātyarthamutkaṇṭhā ratiparitamanāsahagatā[ḥ] saṃjñāmanasikārāḥ samudācaranti| vyutthitasyāpi manasa[ś] (vyutthitamanaso'pi) carataḥ| praśrabdha(bdhi) mātrā kāciccitte, kāye, (citte) cānugatā bhavatītyevaṃ bhāgīyāni [sa]manaskārasya [ādikarmikasya] liṃgāni nimittānyavadātāni veditavyāni||

|piṇḍoddānam||

upasaṃkramaṇaṃ yā ca harṣaṇā pṛcchanaiṣaṇā|
viniyogarakṣopacayaḥ prāvivekyabhavaikatā||
āvaraṇaśuddhayutkṛṣṭeha manaskārasya bhāvanā||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ tṛtīyaṃ yogasthānaṃ samāptam||